Uncategorized

5 Lines On Farmer In Sanskrit

कृषिकारः भूम्यां कार्यं कुर्वन्ति।
(Kṛṣikāraḥ bhūmyāṃ kāryaṃ kurvanti.)
Farmers work on the land.

वृष्टिः एव कृषिकारेभ्यः आवश्यका।
(Vṛṣṭiḥ eva kṛṣikārebhyaḥ āvaśyakā.)
Rain is essential for farmers.

अन्नम् उत्पादयन्ति ते।
(Annam utpādayanti te.)
They produce food.

कृषिः अत्यन्तं महत्त्वं वहति।
(Kṛṣiḥ atyantaṃ mahattvaṃ vahati.)
Agriculture holds great importance.

समृद्धिं यच्छन्ति ते।
(Samṛddhiṃ yacchanti te.)
They seek prosperity.

Facebook Comments
error: Content is protected !!