Basant Panchami
Quotes/ Wishes

Vasant Panchami Shlok In Sanskrit

बसन्तपञ्चम्याः एक विशेषः पर्वः अस्ति, यो हिन्दू धर्मे प्रतिवर्षे माघमासस्य शुक्लपक्षे सम्पद्यते। एषः पर्वः वसन्तस्य सुंदरतायाः, सरस्वतीदेवतायाः पूजायाः, और बसन्तरितुस्य आगमनस्य च स्मरणीयः अस्ति।

बसन्तपञ्चमि अस्मिन पर्वे, बालाः वसन्तस्य सुन्दरताया आकर्षिताः भवन्ति चेतना च। वृक्षाः पुष्पैः शोभन्ते, पुष्पाणि गृहेषु सज्जन्ते च। वसन्तऋतोः सौन्दर्यं दृष्ट्वा वाताः सुगन्धं प्रचलन्ति, और आकाशे विचरन्ति विविधाः वन्यविहारिणः।

सरस्वतीदेवी, ज्ञानस्य देवता, बसन्तपञ्चमि दिने विशेषं पूज्यते। सरस्वतीदेवी वीणां धारयन्ती, हंसे वाहिनी, पुत्रान् शुक्रबुद्धिः एव ददाति। बालाः तदाऽपि शिक्षाशास्त्रेषु प्रवृत्तिं प्राप्नुवन्ति।

बसन्तपञ्चम्यां, रंगबिरंगी बसन्तरितुस्य आनन्दं अनुभवन्ति भारतीयाः। पतङ्गाः आकाशे उड्डीपयन्ति, बालाः गुलाबपुष्पाणि छित्वा, रङ्गीनीभूतानि आकृतिः रचयन्ति।

इत्थं, बसन्तपञ्चमि अद्भुतं पर्वं हिन्दू समाजे प्रचलति। योऽयं पर्वः वसन्तस्य सौन्दर्यं, सरस्वतीदेवतायाः पूजायाः, और साहित्यिक क्रीडायाः प्रतीकः अस्ति, तस्य सर्वेषाम् भारतीयानाम् हृदये नित्यं रमणीयताया विकसति।

वीणाधरे विपुलमङ्गलदानशीले भक्तार्तिनाशिनि विरिञ्चिहरीशवन्द्ये।
कीर्तिप्रदेऽखिलमनोरथदे महार्हे विद्याप्रदायिनि सरस्वतिनौमि नित्यम्।।

भावार्थः

हे वीणा धारण करने वाली, अपार मंगल देने वाली, भक्तों के दुःख छुड़ाने वाली, ब्रह्मा, विष्णु और शिव से वन्दित होने वाली कीर्ति तथा मनोरथ देने वाली, पूज्यवरा और विद्या देने वाली सरस्वती! आपको नित्य प्रणाम करता हूँ।

आसुरमिति च ब्रह्मविष्यवीशानेन्द्रादीनामैश्वर्यकामनया
निरशनजपाग्निहोत्रादि-ष्वन्तरात्मानं संतापयति
चात्युग्ररागद्वेषविहिंसादम्भाद्यपेक्षितं तप आसुरम्।।

भावार्थः

जो ब्रह्मा, विष्णु, ईशान और इन्द्र आदि देवों के ऐश्वर्य की कामनापूर्वक व्रत, जप, यज्ञ आदि में अन्तरात्मा को तपाये तथा अत्युग्र राग-द्वेष, हिंसा, दम्भ आदि दुर्गुणों से युक्त होकर जो तप करे, वह आसुरी तप कहलाता है।

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता।
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता।
सा माम् पातु सरस्वती भगवती निःशेषजाड्यापहा।।

भावार्थः

जो विद्या की देवी भगवती सरस्वती कुन्द के फूल, चंद्रमा, हिमराशि और मोती के हार की तरह धवल वर्ण की हैं और जो श्वेत वस्त्र धारण करती हैं, जिनके हाथ में वीणा-दण्ड शोभायमान है, जिन्होंने श्वेत कमलों पर आसन ग्रहण किया है तथा ब्रह्मा, विष्णु एवं शंकर आदि देवताओं द्वारा जो सदा पूजित हैं, वही संपूर्ण जड़ता और अज्ञान को दूर कर देने वाली मां सरस्वती हमारी रक्षा करें।

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं।
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्।
हस्ते स्फाटिकमालिकां च दधतीं पद्मासने संस्थितां
वन्दे ताम् परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्।।

भावार्थः

जिनका रूप श्वेत है, जो ब्रह्मविचार की परम तत्व हैं, जो सब संसार में फैले रही हैं, जो हाथों में वीणा और पुस्तक धारण किये रहती हैं, अभय देती हैं, मूर्खतारूपी अन्धकार को दूर करती हैं, हाथ में स्फटिकमणि की माला लिए रहती हैं, कमल के आसन पर विराजमान होती हैं और बुद्धि देनेवाली हैं, उन आद्या परमेश्वरी भगवती सरस्वती की मैं वन्दना करता हूँ।

Facebook Comments
error: Content is protected !!