Essay

Paragraph On Trees In Sanskrit

सर्वजीवोपयोगिनी वृक्षाः भूमेः सौंदर्यानि च रचयन्ति। अनेकानि प्रकाराणि वृक्षाः भूतले विकसन्ति, जातिभेदेन विविधानि वृक्षाणि प्राप्तानि सन्ति। वृक्षाः आपामृतप्रदाः भवन्ति एव च, तेषु वृक्षेषु तुलसी, नीम, अश्वगंधा, आम्रकं, गूलर, अर्जुन, अशोक, वट, पीपल इत्यादयः प्रमुखाः अस्मिन्न् विषये उत्कृष्टाः अस्ति। वृक्षाः अत्यन्त प्राचीनाः अस्ति, ये धरतीपुत्राः आदित्यस्य सर्वजीवनुत्पत्तिरूपेण सम्प्रेरयन्ति। वृक्षाः जीवनं प्रदान्ति, अमृतं प्रदान्ति, औषधिप्रदान्ति, तथा पर्यावरणसञ्चारवान् भवन्ति। ये सूर्यकिरणाः, प्रदूषकविराजिनीः, जलपर्यावरणशुद्धिरूपाः च भवन्ति। तस्मात् वृक्षरक्षणं अत्यन्तावश्यम् अस्ति, यतः वृक्षाः जीवनं सुरक्षयन्ति च।

Facebook Comments
error: Content is protected !!