Essay

Paragraph On Gantantra Diwas In Sanskrit

गणतंत्र दिवसः भारतस्य महत्तमः राष्ट्रीयोत्सवः सन्निहितः अस्ति। एषः दिवसः प्रतिवर्षे 26 जनवर्यां मन्यते एव तथा भारतीय संविधानस्य प्रधानभूतस्य अपने स्वीकृतस्य दिनस्य रूपेण पूर्वप्रधानेन स्वीकृतस्य दिनस्य रूपेण पूर्वप्रधानेन डॉ. राजेन्द्रप्रसादेन यह स्वीकृतस्ति। गणतंत्र दिवसस्य महत्त्वपूर्णं उद्देश्यं भारतीय गणराज्यस्य स्थापनायै एवं भारतीय नागरिकस्य संविधाने प्रति आदर्शस्य पुनर्निर्माणाय च समर्पितं अस्ति। एषः दिवसः एकत्र आगत्य भारतीय नागरिकानां आत्मनिर्भरतायाः एवं एकान्तभावस्य सचिवत्वं स्मरणीयं द्वारा सादरं ज्ञातुं प्रेरयति। गणतंत्र दिवसस्य शोभायाः अभिवादनीयः स्वरूपः समृद्धिं एव दर्शयति च। एतस्मिन् दिने, विभिन्नाः समारोपाः, प्रदर्शनानि, समारचनाः आयोज्यन्ते या विविधता, एकता, आत्मनिर्भरता, धर्मनिरपेक्षता च भारतीय समाजस्य आदर्शाणि प्रतिपादयन्ति। गणतंत्र दिवसस्य एतस्य समर्पणं राष्ट्रस्य समृद्धये एव सर्वाङ्गीण प्रगल्भतायाश्च समर्पयति।

Facebook Comments
error: Content is protected !!