Essay

Essay On The Importance Of Time In Sanskrit

समयः एव सर्वेषां जीवानां अत्यन्तं महत्त्वं वहति। समयस्य प्रत्यक्ष अनुभवः नास्ति, परन्तु तस्य महत्त्वं अनध्यात्मिकः, अनुभूतिमात्रं नः प्रेरयति। तस्मात् समयस्य महत्त्वं समजे गह्यते।

वेदाः, वेदान्ताः, उपनिषदः च भारतीयसंस्कृतेऽनेकधा समयस्य महत्त्वं वर्णयन्ति। वेदाः समयः अत्यन्तं महत्त्वपूर्णः इत्युक्त्वा जननीरपि उपासते। वेदान्ताः समयस्य प्राधान्यं प्रतिपादयन्ति। उपनिषदः तु समयं परं प्रस्तुत्य तत्त्वं बोधयन्ति। अस्मिन्नेव समये सर्वे कर्माणि कुर्युः, न केवलं उपासनं च।

भारतीयदर्शनानि च समयं महत्त्वपूर्णं मान्यन्ते। कालः नित्यः, अनित्यः, अन्यः, अविनाशी चेति अनेकेषां दर्शनानां समयोऽभिधीयते। भगवद्गीतायामपि कालः महानुभवेन प्रतिपाद्यते। “कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः” इति। अस्मिन्नेव समये सर्वे विधयः सम्भवन्ति।

समयस्य महत्त्वं ध्याने, साधने, संस्कृते च प्राप्यते। तस्मात् सर्वे समयं सततं स्मरन्तु, नास्ति तत्र समाधिः इति।

एषा एतदेव भावना समयस्य महत्त्वस्य संस्कृते। समयं नो नश्यति, समयं न लीयते। अतः समयस्य महत्त्वं अत्यन्तं प्राचीनं च सार्वजनिकं च भवतु।

Facebook Comments
error: Content is protected !!