Essay

Essay on Zoo in Sanskrit

वयं मनोरञ्जनाय बहूनि स्थानानि गच्छामः। एतेषु एका जन्तुशाला। पशून् द्रष्टुं बहवः जनाः जन्तुशालाम् आगताः।जन्तुशालायां सर्वत्र पशवः सन्ति। प्रत्येक-पशवे स्वतन्त्र-पिञ्जरं वर्तते। पशोः पिञ्जरे तस्मै सर्वाः व्यवस्थाः कृताः।जन्तुशालायां नैके खगाः अपि भवन्ति। हरिताः शुकाः वृक्षेषु चर्चां कुर्वन्ति। सुन्दर-मयूराः च नृत्यन्ति। जन्तुशालायां हरितौ वृक्षौ स्तः। तयोः मध्ये वानराः कूर्दन्ति। जन्तुशालायाम् एकः विशालः गजः अस्ति। तत्र पिञ्जरे एकः व्याघ्रः अस्ति। अन्यपिञ्जरे सिंहौ गर्जतः। तान् जनाः उत्साहेन पश्यन्ति।

जन्तुशालायां वयं बहुविधान् पशून् द्रष्टुं शक्नुमः। जन्तुशालायाः सरोवरे एकः मकरः वसति। जन्तुशालायाम् उष्ट्रः अपि अस्ति। तौ वृक्षयोः पत्राणि खादतः। जन्तुशालायां मृगाः अपि सन्ति। एतेभ्यः कोमलेभ्यः पशुभ्यः तृणं वर्तते। हंसेभ्यः विशेषाः सरोवराः सन्ति। एतेषु ते आरामेण तरन्ति। कदाचित् मत्स्याः अपि सरोवरेषु भवन्ति, परं बहुवारं ते जलजीवशालासु अथवा मत्स्यालयेषु वर्तन्ते।जन्तुशालायां जनाः बालकाः च पशून् दृष्ट्वा आनन्दन्ति।

जन्तुशाला सम्पूर्णस्य परिवारस्य मनोरञ्जनाय उत्तमं स्थानम् अस्ति। परं, कदाचित् जन्तुशालासु पशुभिः सह उचितः व्यवहारः न भवति। यदा पशुभिः सह उचितः व्यवहारः भवति, तदा जन्तुशाला जनमनोरञ्जनस्य समुचितं स्थानं भवति।

Facebook Comments
error: Content is protected !!