Essay

Essay On Trees In Sanskrit

संस्कृत निबंध: वृक्षाः

वृक्षाः भूमेः आपागाः, तेषां आवासम् आस्ति एव। प्राचीनकाले से भारतीय संस्कृति वृक्षेभ्यः गौरवम् आदाय रक्षिता आसीत्। वृक्षाः सर्वजीविनां प्राणिनां हिताय आवश्यकाः आसन्ति।

वृक्षाः वायुमण्डलस्य शुद्धिं कुर्वन्ति च एव। अतः वायुसंरक्षणे ते अत्यन्त महत्त्वपूर्णाः सन्ति। वृक्षाः अन्यदेव पृथिवीं सजीवं करोति च। वृक्षाः प्रकृतिं सुन्दरीं रूपेण सजीवं धारयन्ति।

वृक्षाः नगराणां सुन्दरतायाः अपि अभिवर्धन्ति। वृक्षाः सर्वत्र प्रसन्नतां विकसन्ति च, जलविभाजने सहायकाः आसन्ति।

वृक्षाः औषधीभूताः अपि आसन्ति। वृक्षेषु पुष्पाणि, फलानि, बीजानि आसन्ति। ये औषधीभूताः वृक्षाः, विविधैः रोगैः निवारणाय च प्रयुण्जन्ते।

वृक्षाः प्रकृतिसंरक्षणे च सहायकाः आसन्ति। वृक्षाः वन्यजनाः, वन्यसामग्रीणि, लक्ष्मीरूपिणी आसन्ति। वृक्षाः वन्यचिन्हानि सहस्त्राणि परिचयन्ति। वृक्षाः पुनः भूमिरक्षणाय आदानप्रदाने च अत्यन्त उपयुक्ताः आसन्ति।

अत्र संस्कृते वृक्षानां महत्त्वपूर्णतमं प्रमाणं विद्यते, यत्र “वृक्षो वा इदं देहम्” इति निरूपितं ग्रन्थान्तरे। अस्मिन ग्रन्थे वृक्षस्य देहस्य सार्थक्यं प्रस्तुतं कृत्वा लोकस्य सर्वेषां प्रति वृक्षस्य स्नेहं प्रोक्ष्यति।

समाप्तं।

Facebook Comments
error: Content is protected !!