Essay

Essay On Snake In Sanskrit

सर्पाः भगवतः देवस्य पञ्चमविभक्तिर्यदा स्थानं प्राप्नोति तदा ताः नागा इत्युच्यन्ते। सर्पाः संसारे बहुविधाः भवन्ति तेषां नामानि विभिन्नानि भवन्ति च। ये च सर्पाः पृथिव्यां विहरन्ति ते प्रायः आकारवत्तां गच्छन्ति। केचन तुङ्गमनः, केचन विषमुखा अपि सन्ति। तेषां दर्शनं प्राप्य जनाः भयं भवन्ति।

सर्पाणां प्रमुखं भयं तेषां विषं ग्रहणं च। येषां विषं गृह्णाति स तत्र मरणं गच्छति। किन्तु सर्पाः अभिनिविशन्ति, गर्भं धारयन्ति, आहारं ग्राहयन्ति च जीवितुं यत्नपूर्वकमानुषेषु न करोति। अतः लोके नागाः प्रतिभान्ति, अनुभवन्ति, अपि सर्वेषां प्रतिभानानां प्रमुखं भयं जनानामेव विषभयम् इत्युच्यते।

विभिन्नानि नागानां प्रभावाणि च भवन्ति। केचन नागाः वृषभासनम्, केचन चन्द्रमणिप्रभाम्, केचन मणिमालां, केचन शीलम्, केचन ब्राह्मणस्य यज्ञोपवीतम्, केचन स्थूलत्वं, केचन कृष्णत्वं, केचन सर्वत्र प्रथमत्वं, केचन ज्ञानम्, केचन क्रिया, केचन सामर्थ्यम्, केचन राजवेशम्, केचन सौंदर्यं, केचन स्थैर्यं, केचन गतिरित्यादयः गुणाः सर्पाणां सञ्चिताः भवन्ति।

सर्पाणां सर्वत्र प्रसारणशीलत्वात् जगतां अधिपत्यं अपि तेषामेव। तेषां च आकारादिगुणजातीनां योग्यतां निरूपयन्ति मन्त्राः अनेके च ज्ञानिनः। उत्कृष्टाः प्राणिनः सर्पाः विशेषविभागज्ञानेन अन्विताः सन्ति।

सर्पाः सर्वथा जनतायां प्रभावं ग्रहण्ति। अतः यथा लोके सर्पदोषपरिहाराय यन्त्राणि, मन्त्राः, औषधाः, निग्रहस्थलानि च क्रीयन्ते, तथैव च धर्मशास्त्रे नागानां प्रतिभानानि, परिहाराणि च निरूपितानि भवन्ति।

अत्र नागस्य भाग्यं दृष्ट्वा यदि परिहरेत्, सर्वं सुखं प्राप्नोति। अतः लोके सर्पाणां प्रतिभानानि, भयानि च समीक्ष्य, तेषां प्रतिभानं विषभयं च निवर्तयितुं यत्नं कर्तव्यः। एवं सर्पदोषपरिहारार्थम् यन्त्राणि, मन्त्राः, औषधाः, निग्रहस्थलानि च प्रयुज्यन्ते।

समुद्रतीरे नगरे वा, प्रसिद्धयाम् अपि, गामुखे, आश्रमे, वने, पर्वते, नदीतीरे च सर्पाः सदा भवन्ति। तेषु सर्पेषु प्रसिद्धा एव भवन्ति।

समुद्रतीरे कालिका, वासुकि, एषा, अनन्ता, कालानदी, आस्त्रपादी, पद्मनाभ, धनञ्जय, एरवती, कृष्णापदी, धृतराष्ट्र, अजगरः, शेषः, उद्धवन, दक्षक, कम्पल, महाशङ्खः, एतेषां प्रमुखाः। एतेषां सर्वेषां प्रसिद्धतमो नाम वासुकिः इति। तत्र अस्मिन् अवस्थाने केचन सर्पाः धार्मिका आहाराणि ग्रहीष्मनः, केचन अधर्मिका आहाराणि, केचन तु सम्प्रदायनिरुपयन्ति ये च विविधप्रवृत्तिनः सन्ति।

एवं सर्पदोषपरिहाराय स्थलं च ग्रहणीयम्। काचन स्थलानि विद्यन्ते यत्र सर्पाः प्रायः आत्मानं अवलोकयिष्यन्ति। तेषां सर्वेषां भविष्यं प्राणिनां प्रति क्षणद्वयं विद्यते। तस्य क्षणद्वयस्य अन्ते अनेकदुःखसम्पद्भिः सह संसारं गच्छति।

इत्थं विविधप्रदेशेषु सर्पाः विविधप्रवृत्तिसंपन्नाः भवन्ति। सर्पाः अज्ञानमोहिता अपि समुद्रान्तरं गताः, प्रयोजनेषु च विविधप्रकारेषु भाग्यमाना एव भवन्ति।

एवं विचार्य सर्पाणां जीवनमपि बहुविधमिति प्रतिपादितं ग्राह्यम्। एवं नागानां अतीव विशिष्टप्रभावश्च उक्तः भवति।

इत्थं सर्पाः संस्कृते निबंधः समाप्तः।

Facebook Comments
error: Content is protected !!