Essay

National Safety And Science Essay In Sanskrit

संसारे आत्मनिर्भरस्य राष्ट्रस्य, तात्कालिकानां चुनौतिश्च निरन्तरं उत्तरणाय स्थितिः अत्यंत आवश्यकी भवति। राष्ट्रस्य सुरक्षा एवं संरक्षणं सर्वोत्तमं भवति। विज्ञानं च तत्त्वं समाधानं सर्वदा प्रदानं करोति।

प्राचीनकालस्य संघर्षाणां समये, धनुष्पाणयः, अस्त्रशस्त्राणि एव राष्ट्राणां सुरक्षायाः साधनानि अभवन्ति। परन्तु आधुनिकानां काले, विज्ञानं एवान्येषां रक्षायाः सामर्थ्यं प्रदानं करोति।

आधुनिकस्य युद्धस्य अयमेव परिणामः अस्ति, यो विज्ञानेन सम्प्रेर्ण्यमाणः, सर्वेभ्यः दुर्गाण्याः परिहाराय समर्थः भवति। यस्य राष्ट्रस्य योग्यं विज्ञानं, तस्य सुरक्षा सदैव निश्चिता भवति।

विज्ञानं राष्ट्रस्य शक्तिः, यथा राष्ट्रस्य सुरक्षा। यो विज्ञानं न परिपालयति, सः सुरक्षायां अनिर्णीतस्य राष्ट्रस्य प्रत्यासते।

समृद्धिं विज्ञानः एव प्रददाति, समृद्धिं राष्ट्रं निश्चितम्। समृद्धे राष्ट्रे, सुरक्षा समृद्धिर्भवति। इत्थं, राष्ट्रिय सुरक्षा एवं विज्ञानम् अत्यन्तम् महत्त्वपूर्णं सम्बद्धं भवति।

Facebook Comments
error: Content is protected !!