Essay

Essay On Role Of Parents In Education In Sanskrit

प्रारंभे शिक्षणस्य प्रधानं भागं परिवारः अस्ति। पितरौ अपि अतिरिक्तं शिक्षकार्थम् न आस्ति। ते न केवलं शिक्षणं प्रदानं करोति, बल्कि धर्माचार्यं संस्कारं च प्रदानं करोति। ते सन्तानं स्वीकुर्वन्ति तस्मात् तदवगाहिनं नियंत्रणं अभ्युपेतुं शिक्षणे च अहं पारणामि। पितरौ नित्यं सन्तानं प्रेरयन्तः शिक्षणे, तदा सन्तानं सदा शास्त्रज्ञानेन परिपूरितं भवति। शास्त्रज्ञानेन न शोच्यं भवति, कुप्यायाः न पश्यन्ति, अतः ते धैर्यवान्भवन्ति। तथा ते समाजस्य सामाजिकानां नियमानां च सभ्यतायाः पालनं करोति। अत एव पितरौ प्राचीनः संस्कृतभाषायां अध्ययनं करोतः तस्मात् तदध्ययनं तेषां सन्तानेषु प्रोत्साहयतः। इत्थं ते न केवलं शिक्षणं प्रदानं करोति, बल्कि सन्तानेषु समर्थं धर्मं च सिखयतः। एवं अपि पितरौ सन्तानस्य आत्मविश्वासं संस्कारैः परिपूरयन्ति। तस्मात् पितरौ न केवलं अत्यन्तं महत्त्वं अस्ति, बल्कि अत्यन्तं आवश्यकता अस्ति।

Facebook Comments
error: Content is protected !!