Essay

Essay On Organic Farming In Sanskrit

संस्कृते कृषिः एतादृशा विविधाः सन्ति, एकानि तु तत्त्वानि गौरवानि च यन्ति। अन्नं महत्त्वमासीद् इत्याहुः। स चान्नं यः परिणामः यत्नपूर्वकं उपजीवितं स्यात् तस्य प्रत्यक्षपरोक्षद्वारेण लाभः जायते। तस्मात् यः पर्याप्तया अन्नस्य उत्पादनं करोति स स्वार्थेन परोऽपि लाभान् प्राप्नोति।

अयं परिपूर्णविषये सततं प्रयत्नपूर्वकं कार्यः कृषिः इत्येवाऽऽहुः। भूमिः परिपूर्णविषये प्रमुखं साधनं भवति। तस्मात् यः किसानः स्वयं स्थितः अन्नस्य उत्पादनं कुरुते सः भूमिरूपस्य आत्मनः सम्मानं करोति।

अधुना च पर्याप्तया खाद्यवस्तुना उत्पादनं क्रियते, यथा पशुपालनं वा विभिन्नानि फलानि वा उत्पादितानि भवन्ति। परन्तु विशेषतः अविषेषेण खाद्यवस्तुना उत्पादनं कृषिस्य न स्वार्थेन केवलं परोपकारेण च कृतम् अस्ति।

अन्नं सर्वान् प्राणिनः प्राणान् परिपूरयति। अतः अन्नस्य उत्पादने यत्नः परमो महत्त्वम् अस्ति। तस्मात् आधुनिकः विज्ञानशास्त्रः तावत् विभिन्नानि नवीनानि उपायानि प्रकल्पयति येषु सहायेन अन्नस्य उत्पादनं क्रियते। तत्र एकं प्रमुखं उपायं अन्नस्य उत्पादने प्रचलितं भवति, स एवं “आर्गेनिक् फार्मिङ्” इति विख्यातं भवति।

आर्गेनिक् फार्मिङ् इति शब्दः संस्कृतभाषायाम् “स्वाभाविकः कृषिः” अर्थे प्रयोगं गृह्णाति। तस्मात् आर्गेनिक् फार्मिङ् इत्यस्मिन् पर्याये स्वाभाविके रूपे कृषिः कृता भवति। इत्थं, आर्गेनिक् फार्मिङ् अर्थात् स्वाभाविके रूपे कृषिः तस्य आत्मनः सार्थकतां प्रददाति।

स्वाभाविकः रूपः कृष्णः समृद्धिरूपः अस्ति। तस्मात् आर्गेनिक् फार्मिङ् इति रूपे अन्नस्य उत्पादनं कृष्णः समृद्धिरूपं भवति। न समृद्धिरूपं अन्नं अन्यत्र कृष्यते। अतः आर्गेनिक् फार्मिङ् अत्यन्तं आवश्यकमस्ति।

स्वाभाविकेन कृषिणा अन्नस्य उत्पादने पर्याप्तं धनं, सामर्थ्यं च प्राप्तं भवति। तस्मात् समृद्धिः अत्यन्तं आवश्यकः। अतः आर्गेनिक् फार्मिङ् इत्यस्मिन् पर्याये उत्पादितं अन्नं न सिद्धिरूपं भवति। अपि च आर्गेनिक् फार्मिङ् इत्यस्मिन् पर्याये अन्नं अन्यथा उत्पादितं अस्ति। तस्मात् आर्गेनिक् फार्मिङ् इति विख्यातं भवति।

आर्गेनिक् फार्मिङ् इत्यस्याः अतिरिक्तं लाभं भवति। स्वाभाविके रूपे अन्नस्य उत्पादने कृषिणां अपायस्त्वं नास्ति। तस्मात् आर्गेनिक् फार्मिङ् इति रूपे कृषिः पर्याप्तया विवर्धते।

अन्नस्य उत्पादने सततं स्वाभाविके रूपे यत्नः कृष्यमाणो गौरवं च विज्ञानशास्त्रं अत्यन्तं प्राप्नोति। इत्थं, आर्गेनिक् फार्मिङ् इति विषये लेखः संस्कृतभाषया कृतः।

Facebook Comments
error: Content is protected !!