Essay

Essay On Importance Of Exercise In Sanskrit

सर्वेषां मनुष्याणां स्वास्थ्यम् आरोग्यं च प्रमुखं लक्षणमस्ति। स्वस्थः पुरुषः सर्वदा सुखं जीवनं जीवति। तस्य कारणं व्यायामः आरोग्यम् आधारित्वा सुस्थितिं प्रददाति।

व्यायामः शरीरस्य शक्तिं वर्धयति, वयस्कानां रोगप्रतिरोधकशक्तिं बढ़ायति, मानसिकं स्थितिं सुधारयति च। व्यायामस्य क्रियाशीलत्वं चिरायुष्यं प्रददाति, जीवने सुखं साधयति।

अधिकांशे जनाः आजीविका कार्यानि कुर्वन्ति, यदि ते समयं निर्दिशन्ति व्यायामायै। व्यायामस्य समये शरीरं सुसंवर्धितम् अस्ति, मनः प्रसन्नम् अस्ति, व्यवस्थितश्च भवति।

स्वस्थस्य व्यायामः अत्यन्तं आवश्यकः भवति। व्यायामः शरीरं सुस्थिरं करोति, हृदयं मज्जानि वर्धयति, रक्तचालनं समृद्धं करोति। व्यायामस्य स्थिरता मानसिकं स्थितिं वर्धयति, ध्यानशक्तिं बढ़ायति, मनः प्रसन्नं वर्धयति।

व्यायामः सम्पूर्णस्य जीवनस्य आवश्यको अस्ति। नियमितं व्यायामेन जीवने सुखं साध्यति, शारीरिकं वाणिज्यं क्रीडां च उत्तमं रूपं गच्छति।

एवं व्यायामस्य महत्त्वं प्रतिपादितम्। अतः सदा व्यायामं कर्तव्यम्। व्यायामस्य लाभाय जीवनस्य सुखाय च कृत्यते।

Facebook Comments
error: Content is protected !!