Essay On Fear In Sanskrit
भयं एकः मानवजीवनस्य प्राचीनतमः सहपरिचयः अस्ति। इतरे भावनासंस्कृतौ जीवनं प्रतिभाति, अतः भयस्य उद्भवः, प्रकाराः च विचार्यन्ते।
भयस्य उद्भवः (Origin of Fear):
भयस्य कारणानि विभिन्नानि सन्ति, प्रमुखतया अज्ञानं, अस्थिरता, असमर्थता च भयं उत्पादयन्ति। जीवने सम्भवानि समस्याः वा भयं जनयन्ति।
प्रकाराः (Types):
भयस्य विभिन्नाः प्रकाराः उपलभ्यन्ते। अत्यधिकानि मानसिकानि भयानि, यथा अनिच्छुन्नता, संशयः, विपत्तिः, समयचिन्ता, आत्महननं च। शारीरिकभयानि च, यथा रोगः, आपत्तिः, मृत्युभयं च।
प्रभावाः (Effects):
भयस्य असह्यप्रभावाः सन्ति। तद्वशात् मनः संकोचम्, स्वास्थ्यहानिः, विवादः, समयकार्याणां विलम्बः च भवन्ति।
निवारणम् (Overcoming Fear):
भयस्य निवारणे सहाय्यकराणि साधनानि सन्ति। योग, ध्यानं, आत्मविश्वासः, प्रेरणा, शास्त्रज्ञानं, सामजिकसाहाय्यम् इत्यादिनि।
संसारे भयस्य महत्त्वं (Significance of Fear in Society)
संसारे भयस्य महत्त्वं अत्यन्तम् अस्ति। भयविहीने समाजे अनुकूलता, समर्थता, धैर्यं न समाजे उत्पन्नम् अस्ति।
समाप्तिः (Conclusion):
अत्र समाप्तिस्तौ निर्धारिता। भयस्य मूलं अनवगम्यं सन्ति, परन्तु समीचीना विधानानि तद्वशात् साध्यानि भवन्ति। तस्मात् भयस्य उन्मूलने प्रयत्नं कर्तव्यम्।