Essay

Essay on Indian Navy In Sanskrit

भारतस्य नौसेना एव एका सर्वश्रेष्ठा नौसेना अस्ति, जो भूमध्य समुद्र एव समुद्रमर्दन क्षमतया अल्पायुस्य अभियानानि सफलीकरोति। तस्याः मुख्यधिकारी भारतीय राज्यप्रमुखेन संचालिता भवति।

नौसेना भूमध्य समुद्र संरक्षणाय, नाविकानां सुरक्षणाय तथा समुद्रयानानां प्रवासानि सुव्यवस्थित करोति। तदादित्यम्, नौसेना समुद्र अन्वेषणाय एव सुसज्जिता भवति, या नौसेना विद्युत्परिपालनक्षमतायाः समर्था भवति तथा अपूर्वानि नौसेनानि निर्माणयितुं क्षमता आधुनिकीकृता।

नौसेना स्वतन्त्रं समुद्रमध्ये निरंतरं संचारितुं सक्षमा अस्ति, यथा नियमितानि युद्धयन्त्राणि, संवहनयन्त्राणि, तथा सर्वेषां प्रवासानां सुव्यवस्थापनेन लाभानि समृद्धानि भवन्ति। नौसेना विजयकारी भारतीय इतिहासे अनेकं प्रभावं समर्पयति।

नौसेना स्वयं अनेक देशानां सहकाराय नौसेनानां सम्बद्धानि निर्माणयितुं सहयोगं ददाति। नौसेना भारतस्य सुरक्षायै युद्धानि कठिनानि सदैव तत्पराः भवन्ति एवं देशस्य संयुक्तं समुद्रमध्यस्थम् एकीभवन्ति।

इत्येतत् सर्वभारतीयानां साक्षात्कारे, भारतस्य नौसेनाया अतीव महत्त्वं स्वीक्रियते। अतः, नौसेना भारतीयस्य रक्षणाय अत्यन्तं आवश्यका एव समुद्रान्तरेषु भवन्ति।

Facebook Comments
error: Content is protected !!