Essay

Essay On Cow In Sanskrit

गौः भारतस्य प्राचीना एका पशुषु। सा गौः पुराणानि ग्रंथानि च शोधितुं शक्ता। गोमाता इति संस्कृते प्रसिद्धा गौः।

गोस्वभावः गोस्वरूपम् इत्युच्यते। गौः सर्वाणि प्राणिषु विशेषेण पूज्यते। गोमाता अस्ति यस्मिन् सर्वे भूतानि उत्तिष्ठन्ति। तस्या अनेकानि गुणानि अस्ति।

प्रथमं, गौः दुग्धं ददाति। तत्र सान्निध्यं योजयितुं शक्ताः जनाः तथा परिवारः उन्नतिं प्राप्नुवन्ति। अत्र गौः एकः सर्वप्रथमं सर्वेभ्यः दुग्धं प्रदाति।

द्वितीयं, गौः गोभिः वाहनमस्ति। गौः वृक्षयोः रुचिरयोरपि सन्निधानं करोति। गोसेवनात् प्रदेशः हितशीलः भवति।

तृतीयं, गौः तृणानि भक्षयति। गौः अनेकधा उपयुक्तभूतः भूमिः अपशुभिः गर्हिता भवति।

चतुर्थं, गौः यज्ञविधिषु सहकारिणी भवति। वेदाः गोसेवायाः परमं महत्त्वं प्रददाति।

गौः एव सर्वभूतानां सृष्टिस्थितिप्रलयकारणमपि कह्यते। गोप्रेमया जीवन्ति भारतीयाः जनाः। गोपूजनं कर्तुं सर्वेभ्यः आवश्यकमिति तद्ग्रन्थाः बोधयन्ति।

इत्थं, गौः भारतीयानां संस्कृतस्य सर्वाङ्गिणी भाषायाः एका अत्यन्त महत्त्वपूर्णा अस्ति। गोप्रेमया, गोसेवया, गोदुग्धप्रदानेन सर्वे सुखिनो भवन्तु।

Facebook Comments
error: Content is protected !!