Essay

Essay On Mango Tree In Sanskrit

सहस्रचौषधितुल्यः, यः प्रभासि वृष्टितोयधारायाः उत्थितः स्थले स्थितो विकसन्नभूमिः, माधुर्याः सुगन्धवन्तः परमप्रियः फलं ददाति योऽयं आम्रवृक्षः।

आम्रवृक्षस्य ऋतुः वसन्तः अस्ति। तत्र सप्तमासाः पर्यन्तं ऋतुः वसन्तः सन्ति। सप्तमासेषु वसन्तेषु आम्रवृक्षः निरागस्तिः भवति। इयं ऋतुः सुपुष्टिर्भवति।

वसन्तकाले पुष्पाणि विकसन्ति, प्रेमयुक्तानि पक्षिणः च गायन्ति, तृणानि विकसन्ति च। आकाशे विकसन्ति नीलानि वायुचराणि च, आकाशात् इन्द्रधनुष्टीक्ष्णाणि प्रकाशानि विकसन्ति।

आम्रफलानि रुचिराणि भवन्ति। तानि खादन्ति मनुष्याः। अन्ये जन्तवः यान्ति आम्रवृक्षं तानि खादन्ति।

वसन्ते आम्रवृक्षे विद्यमाने, भूमिः सुरुचिरुत्साहेन सजीवा भवति। वन्यजन्तवः तत्र सञ्चरन्ति।

आम्रवृक्षस्य ऋतवः प्रेमवन्तः सन्ति। मनुष्याः तत्र विश्रामं कर्तुं शीलं भवन्ति।

एषः आम्रवृक्षः समृद्धिमान्, प्रकृतिसौन्दर्यसम्पन्नः, पुष्पितफलदाता च सन्तोषजनकः आसीत्। एषः वृक्षः सर्वेभ्यः प्रियः अस्ति।

अहम् आम्रवृक्षं विशेषेण आदर्शं मनसि धारयामि, एषः सुन्दरः वन्यवनं सजीवयति। आम्रवृक्षः सन्तुष्टिं मनसि ददाति, सर्वेषु क्षेत्रेषु फलानि प्रदाति। एषः वृक्षः जीवान्तं प्रदीप्तं भवति।

इत्थं, आम्रवृक्षस्य वसन्तकाले सर्वदा सुन्दरतमे रूपे प्रवर्तमाने, सर्वेषु क्षेत्रेषु फलदातुम् इच्छामि। आम्रवृक्षस्य वर्णनं समाप्तमस्ति।

Facebook Comments
error: Content is protected !!