
Essay On Elephant In Sanskrit
गजाः ऋतुः समयं यान्ति, यत्र वन्यगजाः सुन्दरं समृद्धिं प्राप्नुवन्ति। एतस्य ऋतोः सौन्दर्यं अतीव आकर्षकं अस्ति। गजाः वन्यजीविभ्यः सह अन्वासंति एव, अपि च ते वन्यानि तानि भक्षयन्ति। तत्र वन्यगजाः अनेकविधानि फलानि भक्षयन्ति यथा मूलानि, पुष्पाणि, वन्यवन्यानि फलानि च।
गजाः ऋतुस्य आरम्भे अत्युत्तमं आकाशे विकसन्ति, तेषां श्रवणे सुरम्यं नादमानं शृणोमि। गजाः एतस्मिन समये सुस्तिरः भवन्ति, आत्मनं रक्षन्ति, आत्मनं संरक्षणे यत्नं कुर्वन्ति। ते समृद्धिं अर्जन्ति एव, यथा बालाः आभ्यन्तरं गुरुहितं क्रीडन्ति।
गजाः वन्यगजाः विविधानि प्राणिसञ्चरणानि कुर्वन्ति। ते अनेकविधानि फलानि भक्षयन्ति यथा कोविदार, आम्राः, खदिराः, शालमालीः च। गजाः आकाशे विकसन्ति, एकं वन्यं अनुभवन्ति, अतीव आनन्दिता भवन्ति। वन्यगजाः तत्र सुन्दरं नृत्यन्ति, यथा नृत्यन्ति मनोहराः गन्धर्वाः स्वराज्ञाः।
एतस्य ऋतोः सुन्दर्ये सम्पूर्णे वन्यगजाः अतीव प्रमुदिताः भवन्ति, ते एतस्मिन समये आत्मनं प्रकाशं ददृशुः यत्र तत्र गच्छन्ति। गजाः ऋतुस्य सुन्दर्ये समये आत्मनं विश्रामं प्राप्नुवन्ति, स्वस्थानि प्राप्नुवन्ति, तेजो बढ़ति।
गजः ऋतुः समयं एतस्य सुन्दर्यस्य सुखस्य अतीव महत्त्वपूर्णं भागं अभिनिष्ठाय, यदि एते गजाः सुखं न अनुभवन्ति, तदा एते सुन्दराणि प्राणिसञ्चरणानि भूयः न प्रकाशयन्ति। इत्थं गजाः ऋतुस्य सुन्दर्ये समये अतीव प्रमुदिताः भवन्ति, सुखिनो भवन्ति, वन्यानि भक्षयन्ति, आत्मनं रक्षन्ति, समृद्धिं प्राप्नुवन्ति।

