Essay

5 Lines On Cow In Sanskrit

गौः ग्राम्यवासिनी, धेनुर्दुग्धप्रदायिनी।
(Gauḥ grāmyavāsinī, dhenuḥ dugdhapradāyinī)

सुरभिः सर्वदेवानां पूज्या, पञ्चगव्यस्य परिचरिणी।
(Surabhiḥ sarvadevānāṁ pūjyā, pañcagavyasya paricariṇī)

वत्सानुत्तमरूपा च, धर्मस्यायुर्वर्धनी।
(Vatsānuttamarūpā ca, dharmasyāyurvardhanī)

सत्यं शौचं दया हिंसा, शीलं धृतिर्मिताहरिः।
(Satyaṁ śaucaṁ dayā hiṁsā, śīlaṁ dhṛtirmitāhṛḥ)

गोहत्याया दुरात्मना, संरक्ष्या धरणीतले।
(Gohatyāyā durātmanā, saṁrakṣyā dharaṇītale)

Facebook Comments
error: Content is protected !!