Essay

10 Lines On Ocean In Sanskrit

समुद्रः अस्ति विशालः जलधारासमाकीर्णः।
(Samudraḥ asti viśālaḥ jaladhārāsamākīrṇaḥ)

समुद्रस्य परिमाणं अग्रणी अस्ति।
(Samudrasya parimāṇaṁ agraNī asti)

अस्य जले अनगिनो बहुः प्राणिगणाः वासन्ति।
(Asya jale anagino bahuḥ prāṇigaṇāḥ vāsanti)

समुद्रस्य आलये सर्वे जलचराः विकसन्ति।
(Samudrasya ālaye sarve jalacarāḥ vikasanti)

समुद्रस्य सागरे अपारं सौन्दर्यं विद्यते।
(Samudrasya sāgare apāraṁ saundaryaṁ vidyate)

अस्य सागरस्य जले सर्वाणि रसानि विद्यन्ति।
(Asya sāgarasya jale sarvāṇi rasāni vidyanti)

समुद्रे अपि विभिन्ना जलद्रव्याणि अस्ति।
(Samudre api vibhinnā jaladravyāṇi asti)

अस्य तटे अनेकानि द्वीपानि विद्यन्ति।
(Asya taṭe anekāni dvīpāni vidyanti)

समुद्रस्य आग्रे सूर्यस्य अस्ति सुप्रभातं।
(Samudrasya āgre sūryasya asti suprabhātaṁ)

समुद्रस्य अग्रे अपि मनोहरा चिरपथाः सन्ति।
(Samudrasya agre api manoharā cirapathāḥ santi)

Facebook Comments
error: Content is protected !!