Essay

River Ganga Essay In Sanskrit

नदी गङ्गा अत्यन्त प्राचीनः एवं पवित्रः अस्ति। गङ्गा नाम्ना प्रसिद्धः समुद्रमयः नदी अस्ति, ज्योतिष्क्रमेण भारतवर्षस्य उत्तरेषु पर्वतेषु उत्पन्ना। यदि वेदविहितः अध्ययनशीलः मानवः गङ्गायाः महिमां अध्ययते, तर्हि गङ्गा सर्वदा पवित्रताम्, आयुरारोग्यं च वर्धयति।

गङ्गायाः अत्यन्तं महत्त्वं विद्यते। भारतस्य इतिहासे, साहित्ये, संस्कृते च गङ्गा महत्त्वपूर्णा स्थानं प्राप्तवती अस्ति। अनेके धर्मिकाः, सिद्धाः, योगिनः, सन्ताः अपि गङ्गायाः तीरं परमं आश्रयन्ते, ध्यानं कुर्वन्ति, पूजां कुर्वन्ति।

गङ्गायाः जलं अत्यन्तं पवित्रं अस्ति। सन्तः, साधवः, साधकाः तस्यां स्नानं कुर्वन्ति, तस्यां प्रणामं कुर्वन्ति। भारतस्य अनेकानां नगराणां स्थित्यां गङ्गायाः तीरे अनेकानि तीर्थानि अस्ति। गङ्गा स्नानं कृत्वा मनुष्यः अपने पापवासनाः नश्यन्ति, पवित्रतां प्राप्नुवन्ति। गङ्गायाः जले पवित्रे पापानि नश्यन्ति, धर्मः लोके वर्धति।

गङ्गा भारतस्य एकं सर्वस्वं अस्ति। गङ्गायाः जलं न प्राप्यते, गङ्गायाः दर्शनं न कृत्वा मनुष्यः अपवित्रः एव भवति। इत्थम्, गङ्गायाः महत्त्वं प्रकटीकृतं गङ्गास्नानप्रवृत्तिः लोके अत्यन्तं विद्यमाना।

गङ्गा नदी अत्यन्तं महत्त्वपूर्णा स्थानं धारयति एवं सजीवमपि क्रमेण धारणकरोति। गङ्गायाः जलं तस्याः सजीवस्य आधारः अस्ति। गङ्गायाः तटस्य जीवजलावासः सर्वेषां प्राणिनामानुभवं प्रददाति। गङ्गायाः जलं न तदा वार्तते अपि, सम्पूर्णः तदा धर्मोऽपि लुप्तो भवति। गङ्गा नदी भारतीयस्य विविधानां विशेषतानां आवश्यकीकरणं करोति। गङ्गायाः जलं भारतीयस्य जीवनस्य अत्यन्तं महत्त्वपूर्णं अस्ति।

इत्थं गङ्गा नदी भारतस्य सर्वेषां जनानां हृदयं गायति, सर्वेषां धर्मोऽपि सम्पूर्णः तत्र संरक्षणीयः अस्ति। इतरेषां नदीनामपि गङ्गा अधिक महत्त्वं धारयति एवं अनेके लोगाः तस्यां स्नानं कुर्वन्ति, तस्यां प्रार्थनां कुर्वन्ति।

इत्थं गङ्गा नदी भारतीयस्य सामाजिकस्य, आर्थिकस्य, धार्मिकस्य जीवनस्य अत्यन्तं महत्त्वपूर्णं अस्ति। गङ्गायाः नदीः सम्पूर्णः जीवनं अन्धस्य कुरुति एवं अनेकानां नगराणां निर्माणं कुरुति।

इत्थं गङ्गा नदी भारतस्य अत्यन्तं प्राचीनः स्थानं धारयति एवं सम्पूर्णं जनसंख्यां अधिकं प्रभावं प्रददाति। इत्थं गङ्गा नदी अत्यन्तं प्राचीनः एवं पवित्रः अस्ति।

Facebook Comments
error: Content is protected !!