Essay On My Body In Sanskrit
Essay

My Body Essay In Sanskrit

मम शरीरम् एकम् अत्यन्तं महत्त्वपूर्णं अस्ति। एतस्य भिन्नानि अंगानि अनेकानि च भवन्ति, ज्ञानानुप्राणादिपूरितं शरीरं योग्यतायाः क्षेत्रम् अस्ति।

शरीरस्य अंगानि (Parts of the Body):

मम शरीरस्य अंगानि अनेकानि सन्ति। मुखः, नासिका, चक्षुः, कर्णः, हृदयं, कण्ठः, करं, पादः, उदरं च शरीरस्य मुख्यानि अंगानि भवन्ति।

अंगानां कार्याणि (Functions of the Body Parts):

शरीरस्य अंगानि विविधानि कार्याणि कुर्वन्ति। मुखस्य कार्यं भोजनानि ग्रहणं च कुर्वति, नासिकायाः सुगन्धप्रदानं, चक्षुषः दृष्टिप्रदानं, कर्णस्य श्रवणं, हृदयस्य रक्तसंचारः, कण्ठस्य वाणीप्रदानं, करस्य कर्मक्षेत्रं, पादस्य चरणक्षेत्रं, उदरस्य भोजनग्रहणं च कुर्वन्ति।

शरीरस्य महत्त्वम् (Importance of the Body):

मम शरीरम् महत्त्वपूर्णं अस्ति, क्योंकि एतस्य अच्छे स्वास्थ्ये योग्यताः प्राप्तिः भवति। अच्छे स्वास्थ्ये सति, मनः शरीरे निवासति। यदि शरीरं न सुखं भवति, तदा मनः शान्तिम् न प्राप्नुयात्।

आरोग्यस्य महत्त्वम् (Importance of Health):

आरोग्यं परमं सुखं, तस्मात् सर्वेषां कार्याणां प्रारम्भे आरोग्यप्राप्तये प्रयत्नं करणीयमस्ति। नियमितः आहारः, स्वस्थानि विचारयन्ति, योगासनानि च कुर्वन्ति, तादृशी प्रथानीयानि दिनचर्यायां स्थापयन्ति।

समाप्तिः (Conclusion):

एतस्य सर्वेषां कार्याणां प्रारम्भे सुखदुःखे आरोग्यश्च महत्त्वपूर्णं यत्र सति, तत्र समृद्धिरस्ति। मम शरीरं सुखिनम् आस्तु, इति मया काम्यमस्ति।

Facebook Comments
error: Content is protected !!