makar sankranti
Essay

Makar Sankranti Essay in Sanskrit

सूर्यस्य सायं प्रकाशे सुखरूपे, तस्मिन् एकादशे मासे माकरः संक्रान्तिर्भवति। एषः पर्वः विशेषः हिन्दूनां भारतीयाणां च, ज्योतिष्याद्यानां शास्त्राणां अनुसारं व्रतपर्वं आहृत्य यात्रात्यन्तं प्रसिद्धः अस्ति। इदं पर्वं सूर्यस्य उत्तरायणे समाप्ते, मकरस्य राशौ संक्रान्तिः भवति।

मकरसंक्रान्तिः हिन्दूणां एकोनपञ्चाशत् पर्वाणां सर्वाणां च सर्वत्रैव आत्मनः शुभप्रदः अस्ति। सूर्यः दक्षिणायां पथि समगत्य, उत्तरायणमारभते। स एकादशे मासे, मकरराशौ संक्रमति, तस्मिन् एकादशे मासे व्रतपर्वं आचरन्ति। इदं पर्वं भारते, नेपाले, बांग्लादेशे, श्रीलंकायां, पाकिस्ताने, भूताने, म्यान्मारे च सर्वत्रैव आचर्यते।

मकरसंक्रान्तौ दक्षिणायामुच्छिष्टामन्नं दत्तं भवति, तत्र प्रमुखं तिलगुडं च स्यात्। देवता सूर्यः, राष्ट्रीयं भोजनं तिलगुडयोः समर्पयितुं प्रवृत्तं भवति। अत्र सूर्यभगवान् सर्वेषां जीवानां सर्वरोगनाशनः आस्ते, तस्मिन् दिने अनेकानि स्नानानि कुर्वन्ति व्रतान्तर्गतानि। तस्यां दिवसे दानं, धर्मशीलता, सदाचारः इत्यादीनि आचरन्ति लोकजनाः।

मकरसंक्रान्तिः विभिन्ननामैर्विख्यातः अस्ति, भारतीयाणां भाषायां नानाप्रकारैः कीर्तितं वा अस्ति, यथा मकरसंक्रान्तिः, पोंगल (तमिल्), उत्तरायण (गुजरात), लोहड़ी (पंजाब), माघ बिहु (असम) इत्यादि। इत्थं सम्बन्धितानि सूचितानि विभिन्न भूगोले भाषासु।

मकरसंक्रान्तेः पर्वस्य भारतीये आलम्बने सर्वेषां आनन्दप्रदः स्वरूपः अस्ति। सूर्यदर्शनं, स्नानं, पूजाः, भोजनं इत्यादयः सर्वे विभिन्न रूपैः आचर्यन्ते। यह पर्वः शिक्षकाणां शिक्षायां च महत्वपूर्ण भूमिकां निर्वहति, ज्ञानं प्राप्तये प्रेरयति। इत्थं एव यह संस्कृतिर्भारतीयाणां सांस्कृतिके जीवने एकान्ते सम

Facebook Comments
error: Content is protected !!