Essay

Farmer Essay In Sanskrit

कृषकः भूम्यां कार्यं करोति। अस्य साधनं प्रधानमस्ति। उपजीवनाय अन्नं, धान्यं, फलं, औषधं आदि उत्पादयन्ति। पृथ्वी माता इव तस्य देवता।

कृषकस्य कार्यमस्ति भूमिः सज्जनीकृता रखिता च रक्षिता च। वर्षा चन्द्रसूर्यादीनां प्रभावेन उत्तमं कर्म करोति। विविधानि कृष्णिकर्माणि ज्ञात्वा, अन्वेषणं करोति, औद्योगिकीकरोति च।

कृषकस्य परिश्रमेण भूमिः परिपूर्णा भवति। अतः तस्य परिपालनार्थं प्रतिदिनं कठिनपरिश्रमः आवश्यकः।

कृषकः लोकस्य आन्नदाता एव भवति। अस्य समर्पणेन लोकः प्रसन्नः भवति।

अस्य कर्मणि सात्त्विका योगः, परोपकारः, धर्मपरायणता च प्रकटीकृता भवति।

Facebook Comments
error: Content is protected !!