Essay

Essay On Time In Sanskrit

समयः नानाप्रकारैः विद्यते। यदा कुतो नान्यत्र। तदा समयः वर्तते। न समयस्य कोऽपि परिमाणं न नियमः अस्ति। समयः सर्वदा चलनशीलः अस्ति। नित्यं चरति। न तु कालः विरमति।

समयस्य प्रमुखं लक्षणं निरन्तरं चलनं अस्ति। समयः सर्वेषां वस्तूनां सम्प्रेषणाय सहकारी अस्ति। समयः सर्वेषां कार्याणां सफलतायै आवश्यकः अस्ति। अतः समयं सर्वेषां परिश्रमाणां उपयोग्यं अस्ति।

समयः अत्यन्तं मूलभूतः अस्ति। समयेन लब्ध्वा मानवः सर्वान् सफलतां गच्छति। यदा मानवः समयं गुणीभूतं करोति, तदा सर्वेषां लाभः होति।

समयस्य मूलं विद्याधनं अस्ति। समयः योजनाशीलं अस्ति। समयः निरन्तरं चलनं करोति। तस्मात् नित्यं समयं समयेन योजयेत्।

समयः यथा कालः सदा चलनशीलो अस्ति, तथा जीवनेऽपि समयः महत्त्वपूर्णः अस्ति। यदा मानवः समयं न्यायसंवितं नियमितं च रक्षति, तदा आत्मनः संपूर्णतां प्राप्नोति।

समयः अनमोलः अस्ति। समयम् अपि आत्मनः सर्वत्र अपेक्षते। अतः मनुष्यः समयं सर्वदा प्रयत्नेन उपयुञ्जीत। समयेन जीवनं सफलं भवति।

Facebook Comments
error: Content is protected !!