Essay

Essay On Spring Season In Sanskrit

सर्वेभ्यः नमः।

वसन्तः ऋतुः अस्ति। इदं ऋतुः छाया आस्ते। वसन्ते वृष्टिः भवति। आकाशे नीलस्य रूपस्य निर्मलस्य च वसन्तस्य सौन्दर्यं अस्ति। पुष्पाणि विकसन्ति, वन्याः विचरन्ति च।

वसन्ते अनेकाः पुष्पाणि बहुसङ्ख्याकाः विकसन्ति। ते सुन्दरानि रूपाणि धारयन्ति। ये पुष्पाणि रूपेण सुगन्धितानि अस्ति। पुष्पेभ्यः अनेकः परिमलः उत्पद्यते, यस्मिन दिशि याति तत्र सुगन्धः छायां करोति।

वसन्ते प्राकृताः पशवः सुखयन्ति। हरितानि वनानि यत्र पुनः फलानि विकसन्ति। वन्याः पक्षिणः गायन्ति, ते मधुराणि स्वराणि प्रदर्शयन्ति।

वसन्ते ऋतौ जनाः सञ्चरन्ति, रूपेण सुगन्धितानि पुष्पाणि अवलोकयन्ति। सर्वे वन्याः सुखिनः भवन्ति, देवताः सुन्दरी वसन्ते आसीत्।

समाप्तं।

Facebook Comments
error: Content is protected !!