
Essay on River In Sanskrit
नद्यः अत्यन्तं प्राचीनाः भूजलस्था: अन्तर्वहन्ति। नद्यः जलमार्गा: सन्ति जो नदी प्रवाहं निरन्तरं क्रमेण चरन्ति। अनेकाः नद्यः भारतदेशे सन्ति। नदीषु गङ्गा, यमुना, सरस्वती, नर्मदा, कावेरी इत्यादयः प्रसिद्धाः सन्ति।
नदीषु गङ्गा सर्वेषाम् नदीनां महत्तमा एव। गङ्गा नदी सर्वेभ्यो नदीभ्यः पवित्रतमा अस्ति। यह नदी भारतीयानां प्राणिनां प्राणायै अत्यन्तं महत्त्वं प्रददाति।
नदीषु सरस्वती च नर्मदा च उत्तरेभ्यः दिशः प्रवहन्ति। सरस्वती नदी वेदानाम् अनेकेषु ग्रन्थेषु प्रसिद्धा अस्ति। नर्मदा नदी पवित्रतमा एव। अत: भारतीया: नर्मदायाम् स्नानं कुर्वन्ति यत् तेषां पापानां नाशं कुरुति।
नदीषु कावेरी नदी दक्षिणेभ्यः दिशः प्रवहति। कावेरी नदी दक्षिणेषु तीर्थेषु अत्यधिकं प्रसिद्धा अस्ति।
अत: नद्यः भारतीयानां जीवने अत्यन्तं महत्त्वपूर्णाः अस्ति। नद्यः न केवलं जलं प्रदानं कुर्वन्ति, तानि जीवनं सन्तुष्टं करोति।

