Essay

Essay on International Yoga Day In Sanskrit

योगः, भारतीय संस्कृतिः आत्मसाक्षात्कारे योगः परमं उपायमिति ज्ञातं वर्तते। अत्र योगः आत्मनिरीक्षणं, मानसिकशान्तिः, शारीरिकस्वस्थ्यं, सम्यग्ज्ञानं, समाधिः, एवं मोक्षः इत्यादीनि लक्षणानि युज्यन्ते। अतः योगः सम्पूर्ण व्यक्तिजीवनं सुशीलं करोति।

भारतीय संस्कृतौ अनुष्ठानार्थं एकं विशेषं दिनमासीत् – अन्तराष्ट्रीय योग दिवसः। इदं दिवसं विश्वस्तरे योगस्य महत्त्वं प्रकटयति एवं योगः सर्वलोकेषु प्रसारणं करोति। एषः दिनः प्रतिवर्षं जूनमासस्य प्रथमदिवसे मनामहे।

योगदिवसे विविधाः कार्याणि अनुष्ठीयन्ते। प्रमुखं तत्र योगाभ्यासः, ध्यानं, प्राणायामः, योगशिक्षा, संवादः, विचारसम्मेलनानि चेति समाहितानि।

योगदिवसे योगशालाः, पार्क्स्, सड़कासु योगाभ्यासः, ध्यानं चर्चालयो अनेकस्थलेषु निर्मिताः भवन्ति।

योगदिवसं विशेषेण विद्यालयेषु चिकित्सालयेषु योगशिक्षार्थिनां प्रतिष्ठानं कृत्वा ते योगशिक्षायां नियोजिताः भवन्ति।

अन्तराष्ट्रीय योग दिवसेऽपि योगेन जीवनं सुखमयं कर्तुं प्रेरणादायकं समाचरितुं सक्षमाः भवन्तु। योगः सदैव जीवनं उत्तमं करोतु।

Facebook Comments
error: Content is protected !!