Essay

Essay On Newspaper In Sanskrit

समाचारपत्रं एकं महत्त्वपूर्णं साधनं अस्ति, यत् जनानां समाचाराणि, विज्ञानं, साहित्यं, कला, राजनीतिश्च प्रकटयति. संसारे समाचारपत्रस्य महत्त्वं अत्यधिकं भवति, यः प्रतिदिनं लोकस्य जीवनं विविधानि विषयाणि प्रकटयति.

समाचारपत्रस्य प्रारम्भं अत्र भारते न केवलं लोकानां ज्ञानस्य विस्तारं चकार, तस्य परिणामेन समाजे सामाजिकसामर्थ्यं विकसितं चेति कथ्यते. समाचारपत्रे लेखानां अनेकानां प्रकाराणां जात्ययं भवति, यथा समाचारः, विज्ञानम्, धर्मः, कला, खेलक्रीडा चेति.

समाचारपत्रे विद्यमानानां विषयाणां सरला विवरणा च भवति, यथा राजनीतिज्ञानं, विज्ञानम्, साहित्यं, खेलक्रीडा चेति. तस्य उपयोगं जनानां जीवनं प्रभावयति.

समाचारपत्रे विशिष्टं स्थानं लभते यत्र लोकस्य अधिकांशः विषयाणां अपारं ज्ञानं प्राप्नोति. अत्र लोके समाचारपत्रं सम्प्रदायानुसारं प्रकटयति, यद्यपि वैदिकसंस्कृतिः समाचारपत्रे अधिकं महत्त्वं ददाति.

समाचारपत्रे अध्ययनं कर्तुं युवानां अधिकांशे प्रियम् अस्ति, यतः तत्र नानाविषयाः अतिशयं विस्तारेण निरूप्यन्ते.

समाचारपत्रं युगे-युगे महत्त्वपूर्णं अस्ति, यथा अद्यापि तथा प्राचीनकाले भवति. तस्य महत्त्वं अनिवार्यं अस्ति, यत्र जनानां जीवने तत्सर्वं प्रभावयति.

Facebook Comments
error: Content is protected !!