
Essay On My Favourite Poet Tulsidas In Sanskrit
तुलसीदासः संस्कृतस्य अत्यन्त श्रेष्ठः कविः अस्ति। सर्वत्र भारतीयानां हृदयेषु तस्य काव्यग्रन्थाः प्रियाः सन्ति। तस्य कृतिषु प्रमुखं महाकाव्यं “रामचरितमानसं” प्रसिद्धं विद्यते। अत्र सर्वदा लोके रामस्य चरितम्, गुणानि, वानराणां साहसं च प्रशंसनीयं वर्णितम्। रामस्य भक्तिः तथा लोकानां प्रेरणायै उत्तमं निरूपितमस्ति।
तुलसीदासः संस्कृते काव्ययोग्यतायाः प्रतिपादने विख्यातः अभवत्। तस्य कवितायाः शैली सदैव रसमयी चित्तान्वितः भवति। तस्य भाषाशैल्यं सरलं सुसूक्ष्मं च भवति, यस्य काव्येषु स्फूर्तिः सदैव लोकानां हृदयेषु आसीत्। तस्य कृतिषु रामायणम्, विनयपत्रिका, वैराग्यसन्देश, कृष्णगीतावलि, कबीरग्रन्थाः आदिकं विद्यन्ते।
तुलसीदासस्य जन्मः ज्येष्ठे काले आसीत्। उत्तर प्रदेशे तुलसीपुर नामके ग्रामे एषः जन्म अस्ति। तस्य पिता आत्मरामः नामासीत्। तस्य विद्यालय गयायां स्थितम्। तुलसीदासः अनेकं वर्षाणि गयायां पठन् कृत्वा व्याकरणम्, काव्यशास्त्रं च अधीतवान्।
तुलसीदासस्य काव्यमाधुर्यं, अनुभूतिविशेषाः, तार्किकविचाराः, धर्मप्रेमविशेषाः यत्तदार्थकता च लोकेषु प्रसिद्धाः अस्ति। तस्य काव्येषु सर्वेषु भावानुभवः, वाचिकाभिनयशीलता, लोकोक्तिप्रतिपादनमपि अत्यन्त सुसञ्जातं भवति।
तुलसीदासस्य भारतीयकाव्ये प्रतिष्ठा अत्यन्त उच्चा सन्ति। तस्य कृतिः भारतीयसाहित्ये अत्यन्त महत्त्वं प्राप्नोति। तुलसीदासस्य कृतिः संस्कृतभाषया प्रचारिता सन्ति च।
तुलसीदासस्य काव्ये सर्वेषां हृदयानि सदा प्रेरयति। तस्य काव्येषु रामायणे समस्तं रामस्य लीलाकथाः यथार्थरूपेण उत्कीर्णाः अस्ति। तुलसीदासस्य कृतिषु विरहगीतानां विशेषः महत्त्वं भवति।
एवं तुलसीदासस्य काव्ययोग्यता, भाषायाः सुसूक्ष्मता, धर्मप्रेमस्य अतिशयः विश्वासः, लोकप्रियता च अत्यन्त विशेषाः अस्ति।
अतः तुलसीदासः संस्कृतस्य अत्यन्त श्रेष्ठः कविः अस्ति, यो लोकेषु अत्यन्त प्रसिद्धः अभवत्।

