Essay

Beach Essay In Sanskrit

समुद्रतटे सन्दर्भस्तः अस्ति। समुद्रस्य सा नाम भवति, या विशाला अस्ति अत्र स्थिता। यत्र समुद्रस्य आग्रे स्तनन्ति, तत्र तटः अस्ति। सा एव समुद्रतटा।

समुद्रतटा अनेकधा विविधानि रूपाणि प्रदर्शयति। समुद्रस्य आच्छादनानि सूर्यस्य प्रकाशेन प्रभान्ति च। सूर्यस्य प्रकाशस्य सहजानि रङ्गाणि च समुद्रतटे प्रकटानि भवन्ति। सागरस्य अलिनः अपि परिमलानि अस्ति यो गन्धः समुद्रतटे विहितः अस्ति। तानि गन्धानि वायुरपि चित्रयति, यः समुद्रतटे प्रवाति।

समुद्रतटा जीवजलस्य निवासस्थानमपि अस्ति। अनेका जलचराः समुद्रतटे वासन्ति। मत्स्याः, कच्छपाः, तिर्यङ्गाः च समुद्रतटे प्रसरन्ति।

समुद्रतटे खेलने, शैलस्पर्शने, च सुखं अस्ति। तत्र समयः यावन्ति यावतः तावन्ति, जनाः एकान्ते समुद्रतटे विहरन्ति। ते समुद्रतटे चलितुं उत्सुकाः भवन्ति, समुद्रतटायाः सौन्दर्यं चित्रयितुं।

समुद्रतटे योजनानि खानि, खाद्यसाधनानि, च विक्रीयन्ते। यात्रुः तत्र स्थानीयस्य जनस्य सांस्कृतिकं अनुभवति एव च समुद्रतटे सांस्कृतिकानि परिचयन्ति।

समुद्रतटे सर्वाणि अनुभवाणि सन्ति। अत्र विश्रामस्त्थलं योजनानि एकान्तानि, योजनानि बहूनि च यानि सर्वेषु दिक्षु प्रस्तुतानि।

समुद्रतटे समयः यदि अनुभूयते तदा जीवनस्य अनुभवानि सर्वाणि भवन्ति। तत्र सर्वे मित्राणि, सम्बन्धिनः च सह आत्मनं अतीव सुखिनम् अनुभवन्ति।

समुद्रतटे गमने विशेषः रुचिः अस्ति। समुद्रतटे विश्रामस्थले योजनानि विकसन्ति, यत्र जनाः अपने स्वास्थ्यं रक्षन्ति एव च सुखी भवन्ति।

समुद्रतटा एकः सर्वे जनाः समागच्छन्ति, एकः सर्वे जीवाः समागच्छन्ति, एकः सर्वे भूतानि समागच्छन्ति। तत्र समृद्धिरस्ति एव च यत्र सदा समरसस्य अनुभूतिरस्ति।

इत्थं समुद्रतटे सुन्दरता, सचेतनता, शान्ति, सौख्यं, एकान्तः, सांस्कृतिकं, रमणं च सर्वेषु दिक्षु प्रस्तुतं भवति।

Facebook Comments
error: Content is protected !!