Essay

5 Lines On Summer In Sanskrit

समृद्धिकाले गर्मस्य, दिनानि शीतलानि भवन्ति।
(samṛddhikāle garmasya, dināni śītalāni bhavanti)

तप्तकाले वन्याः पुष्पाणि रमणीयानि भवन्ति।
(taptakāle vanyāḥ puṣpāṇi ramaṇīyāni bhavanti)

ग्रीष्मरुतुस्य काले, नद्यः शीतला निरन्तरं प्रवहन्ति।
(grīṣmarutusya kāle, nadyaḥ śītalā nirantaraṁ pravahanti)

सूर्यस्य तेजसा, पृथिवी उष्णतमानं अनुभवति।
(sūryasya tejasā, pṛthivī uṣṇatamānaṁ anubhavati)

उच्छ्वासे पुष्पाणि नाना विधानि सुगन्धितानि भवन्ति।
(ucchvāse puṣpāṇi nānā vidhāni sugandhitāni bhavanti)

Facebook Comments
error: Content is protected !!