Essay

5 Lines On Peacock Season In Sanskrit

मयूरस्य ऋतौ पुष्पिते वने नृत्यन्तं दृश्यते।
(Mayūrasya ṛtau puṣpite vane nṛtyantaṁ dṛśyate.)

सहजं नीलवर्णं पतति वर्षायां मयूरः।
(Sahajaṁ nīlavarṇaṁ patati varṣāyāṁ mayūraḥ.)

वनेषु रममाणं पुष्पितैः प्रकीर्णकाञ्चनैः।
(Vaneṣu ramamāṇaṁ puṣpitaiḥ prakīrṇakāñcanaiḥ.)

विलसन्नक्षत्रदीप्तिः प्रदीप्तः कानने स्थितः।
(Vilasannakṣatradīptiḥ pradīptaḥ kānane sthitaḥ.)

सुवर्णकान्तिसंपन्नं पद्मपत्रमिवाम्बुजम्।
(Suvarṇakāntisaṁpannaṁ padmapatramivāmbujam.)

Facebook Comments
error: Content is protected !!