Essay

5 Lines On My Country In Sanskrit

मम देशः सुन्दरः अस्ति।
(Mama deshaḥ sundaraḥ asti)
My country is beautiful.

यत्र समृद्धिः एव साध्यते।
(Yatra samṛddhiḥ eva sādhyate)
Where prosperity is achieved.

संस्कृति-सौभाग्य-समृद्धिरस्ति।
(Saṁskṛti-saubhāgya-samṛddhirasti)
It is rich in culture and heritage.

प्राकृतिक सौंदर्यं यत्र विद्यते।
(Prākṛtika saundaryaṁ yatra vidyate)
Where natural beauty abounds.

सहजस्वास्थ्यं यत्र समर्पितं स्यति।
(Sahajasvāsthyaṁ yatra samarpitaṁ syati)
Where a commitment to well-being is inherent.

Facebook Comments
error: Content is protected !!