Essay

Essay On Aeroplan In Sanskrit

विमानः संसारे एको अत्यन्तं महान् उपकरणं अस्ति। सप्तम् शतके आरभ्य, मानव-समुदायः विमानस्य आविष्कारं चकार। प्राचीनकाले विमानः वायुमार्गेण यात्रां कर्तुं समर्थः अभवत्। तदानीं, विमानः भौतिक-शास्त्रज्ञानं एव नववार्तालापः अभवत्।

आधुनिककाले, विमानः वैज्ञानिक-तथा तकनीकी-साधनानि प्रयोगयोग्यानि उपयोगं कुर्वन्ति। आकाशमार्गेण यात्रायाम्, प्राप्तिप्रसाराय तथा राजकीय-अर्थव्यवस्थायां विमानाः महत्त्वं अधिकं प्राप्नुवन्ति।

आधुनिकयुगे विमानाः बहुत्वम्, तीव्रताम्, सुरक्षितताम्, तथा अधिकताम् विकसयन्ति। विमानयानस्य स्वच्छतापरिचयो एव अत्यन्तं आवश्यकः अस्ति। तदा, विमानयानं विश्वस्य यात्रासाधनं स्थापयिष्यति, जनसङ्ख्यायाम् वृद्धिं ददाति, तथा पर्यावरणं सुरक्षितं करोति।

एवम्, विमानयानं स्वाधीनतां, स्वतन्त्रतां, संस्कृतियोः सम्मानं, सम्बन्धः एव उपजीवयति। तस्याः प्रयोगशीलता, तात्पर्यम्, संस्कृतिविकासः, तथा सामाजिक-आर्थिक-विकासः एव महत्त्वं प्राप्नुवन्ति।

अतः, विमानयानस्य विज्ञानं परिपालयनीयमस्ति, सर्वेषां लाभाय एव अधिकतां प्रदाय। विश्वं समृद्धं भविष्यति, यत्र विमानयानस्य विज्ञानं विकासितं स्यात्।

Facebook Comments
error: Content is protected !!