Essay

5 Lines On Flower In Sanskrit

पुष्पं संस्कृते वृक्षस्य प्रसिद्धं अस्ति।
(Pushpam samskṛte vṛkṣasya prasiddham asti.)

सर्वेषु पुष्पेषु रोचते।
(Sarveṣu puṣpeṣu rocate.)

पुष्पेषु सुन्दरता अत्यन्तं विद्यते।
(Puṣpeṣu sundaratā atyantaṁ vidyate.)

वनेषु च प्रत्येकं पुष्पं विशेषभावेन पूज्यते।
(Vaneṣu ca pratyekam puṣpam viśeṣabhāvena pūjyate.)

पुष्पैः मनः प्रसन्नं भवति।
(Puṣpaiḥ manaḥ prasannam bhavati.)

Facebook Comments
error: Content is protected !!