Essay

5 Lines On Crow In Sanskrit

काकः वानरवृत्तिः स्यात्।
(Kākaḥ vānaravṛttiḥ syāt)
The crow has a monkey-like behavior.

काकः प्रियं शब्दमकरोत्।
(Kākaḥ priyaṁ śabdamakarot)
The crow made a pleasant sound.

काकस्य चिरं रूपं न भवति।
(Kākasya ciraṁ rūpaṁ na bhavati)
The crow’s appearance does not remain for long.

काकस्य चेतना अल्पः भवति।
(Kākasya cetanā alpaḥ bhavati)
The crow’s consciousness is limited.

काकानां समुद्रे संगमः न भवति।
(Kākānāṁ samudre saṁgamaḥ na bhavati)
There is no meeting of crows at the sea.

Facebook Comments
error: Content is protected !!