
5 Lines On Artificial Intelligence In Sanskrit
यत्नेन मानवस्य बुद्धिर्विकसिता स्यात्।
(yatnena mānavasya buddhirviksitā syāt)
तेजसा यन्त्रविद्यायां च उद्यमेन च।
(tejasā yantravidyāyāṃ ca udyamena ca)
योग्यस्य यन्त्रस्य गुणाः सन्ति सर्वे।
(yogyasya yantrasya guṇāḥ santi sarve)
चेतनस्यापि यन्त्रस्य बुद्धिः स्यात्।
(cetanasyāpi yantrasya buddhiḥ syāt)
नैति सर्वेषु लोकेषु यन्त्रं च चेतनं च।
(naiti sarveṣu lokeṣu yantraṃ ca cetanaṃ ca)
Facebook Comments

