Quotes/ Wishes

26 January Wishes In Sanskrit

राष्ट्रपतिदिनम्, अथवा प्रजासत्ताकदिनम्, भारतस्य संविधानस्य प्रवर्तकस्य डॉ. बी. आर. आंबेडकरस्य जन्मदिने, यथा २६ जनवरी, आस्ते। एषः दिनः भारतस्य गणराज्यभावनिर्माणाय सर्वजनैः साथि दीनाम्, एकता च समर्पितः अस्ति। यः दिनः गणराज्यभावनिर्माणाय एव निर्धारितः, संविधानद्वारा स्थापितः, अस्ति।

भारतस्य संविधानम्, जनतायाः स्वाधीनताया उद्दीपनाय समर्थनं करोति, एवं गणतन्त्रदिने सर्वजनैः आत्मनिर्भरताया, स्वतंत्रताया च आभासं करोति। गणतन्त्रदिनस्य सुबहे, राष्ट्रपतिभवने, नयाङ्गणे, भारतीय सैन्यस्य शक्तिस्थले, दिल्ली नगरे, एका आत्मनिर्भरताया व्याख्यानपठनपरिपाठनानि, समारोहानि, प्रदर्शनानि, सम्मेलनानि च आयोज्यन्ते। सम्मेलनेषु, विभिन्नानि साहित्यशास्त्राणि, कलाशास्त्राणि, सामाजिकशास्त्राणि, विज्ञानशास्त्राणि, धर्मशास्त्राणि, साङ्गीतशास्त्राणि, विद्या-साराणि च प्रस्तुत्यन्ते। एवम्, सर्वजनाः राष्ट्रस्य स्मृतिं आचरन्ति, सर्वे भारतीयाः एकता-भावनया एकस्मिन संगीते समृद्धिं आचरन्ति।

आपदा तारयितुं, सर्वेभ्यः सुखिनो भवन्तु।
गणतन्त्रदिनानि शुभानि।

Translation: (Apada tarayitum, sarvebhyah sukhino bhavantu. Ganatantradini shubhani.)

Translation In English: May all overcome adversity, and may everyone be happy. Wishing you a joyous Republic Day.

आत्मनिर्भरता, स्वतंत्रता, समृद्धिः च, भारतस्य गणतन्त्रदिने सदा सुस्थिरा भवन्तु।

Translation: (Atmanirbharta, svatantrata, samriddhi cha, Bharatasya ganatantradine sada susthira bhavantu.)

Translation In English: May self-reliance, freedom, and prosperity always prevail in India on Republic Day.

सर्वेभ्यः साधूनां समृद्धिः, सर्वेभ्यः भारतस्य नागरिकेभ्यः गणतन्त्रदिने।

Translation: (Sarvebhyah sadhunam samriddhih, sarvebhyah Bharatasya nagarikebhyah ganatantradine.)

Translation In English: Prosperity to all virtuous individuals, and to all citizens of India on Republic Day.

भारतीयस्य संस्कृते सुरक्षा, समृद्धिश्च सदा स्थिरा भवन्तु।
गणतन्त्रदिनशुभाशयाः।

Translation: (Bharatiyasya samskrte suraksha, samriddhishcha sada sthira bhavantu. Ganatantradina shubhashayah.)

Translation In English: May the security and prosperity of India always remain firm in the Indian culture. Republic Day greetings.

सर्वे भारतीयाः सज्जीवा भवन्तु, सर्वे भारतस्य सुखिनः सन्तु।
गणतन्त्रदिनकुतूहलं शुभं भवतु।

Translation: (Sarve Bharatiyah sajjiva bhavantu, sarve Bharatasya sukhinah santu. Ganatantradina kutuhalam shubham bhavatu.)

Translation In English: May all Indians thrive, may all of India be happy. Wishing a joyful Republic Day celebration.

Facebook Comments
error: Content is protected !!