Artical

26 January Poetry In Sanskrit

भारतस्य स्वतंत्रता दिवसः एकः महत्त्वपूर्णः पर्वः अस्ति। एतस्य दिवसस्य स्थापना 26 जनवरी सन् 1950 तिथौ कृता गणतन्त्र भारतस्य जन्मादिनी रूपेण। इत्यस्मिन दिवसे, भारतीय संविधानं प्रणीतं गणतन्त्र भारतस्य स्थानं ग्रहीतुं प्रारभ्य, नागरिकानां सर्वानाम् अधिकाराणि एकत्र समाहरति।

यह दिन राष्ट्रस्य समृद्धिरूपः, आत्मनिर्भरता एव एकता-भावनायाः अद्योत्तरं प्रतीकः भवति। गणतन्त्र दिवसस्य उत्साहेन, भारतीय जनता स्वतन्त्रतायाः एव गर्विता भवति, स्वान्तर्ये एकत्र समृद्धिं विकसति।

इस दिने, समृद्धिरूपेण राष्ट्रस्य संरचना, संविधानिक तंतुः एव भारतीय नागरिकानां स्वतन्त्रताया अतीव महत्त्वपूर्णं स्थानं गच्छति। राष्ट्रध्वजस्य अनारोचितं प्रकाशनं, विभिन्न सेनानायकानां परेड्, छायाचित्रशृङ्गारः इत्यादिभिः अनेकैः कार्यक्रमैः आत्मनं आलोकयन्ति। एतादृशे समर्थने गणतन्त्र दिवसः भारतीय समाजे आनन्दभरितः समर्थनं प्राप्नोति।

Sanskrit Poem:

सुवर्णरथवाहनं सुन्दरं,
भूपतेर्भूषणं सुखप्रदं।
नानावर्णच्छाया समृद्धितश्च,
संस्कृतिराष्ट्रं प्रणमाम्यहम्॥

पुराणवेदान्तास्तु यत्र संस्कृतिः,
योगेन मार्गेण तु सोऽभिगच्छति।
सङ्गीतरूपेण समृद्धितश्च,
संस्कृतिराष्ट्रं प्रणमाम्यहम्॥

अनुभूतिसौभाग्यस्य सूर्यस्य,
देवानां गणेशस्य सन्निधौ।
राष्ट्राय सर्वायुधधरस्य,
संस्कृतिराष्ट्रं प्रणमाम्यहम्॥

अरण्यसङ्गीतक्रीडासक्तं,
राजसूययाग्यसुखावहं।
विज्ञानरूपेण समृद्धितश्च,
संस्कृतिराष्ट्रं प्रणमाम्यहम्॥

Translation:

In a golden chariot adorned with splendor,
A joyous ornament to the ruler,
With diverse shades and prosperity’s embrace,
I bow to the culture of the nation.

Where ancient scriptures and Vedanta reside,
Embarked upon the path of yoga’s guide.
In the form of music and prosperity’s grace,
I bow to the culture of the nation.

In the presence of the fortunate sun,
And the divine assembly led by Ganesh,
For the nation, bearing all arms,
I bow to the culture of the nation.

Engaged in the music and play of the forest,
Bringing the joy of the Rajasuya Yagna,
In the form of knowledge and prosperity’s embrace,
I bow to the culture of the nation.

Facebook Comments
error: Content is protected !!