Uncategorized

10 Lines on River Ganga In Sanskrit

गङ्गा नदी सर्वेषां प्रिया देवतानां च।
(Gaṅgā nadī sarveṣāṁ priyā devatānāṁ ca)

तस्याः पावनता सर्वेषां लोकानां च प्रसिद्धा।
(Tasyāḥ pāvanatā sarveṣāṁ lokānāṁ ca prasiddhā)

गङ्गायाः जलं निर्मलं शीतं च शान्तिदायकम्।
(Gaṅgāyāḥ jalaṁ nirmalaṁ śītaṁ ca śāntidāyakam)

सा पुण्यस्थली धर्मस्य सर्वसिद्धिदायिनी।
(Sā puṇyasthalī dharmasya sarvasiddhidāyinī)

गङ्गा तीरे महात्मानां स्नानं पुण्यकरं शुभम्।
(Gaṅgā tīre mahātmānāṁ snānaṁ puṇyakaraṁ śubham)

यत्र गङ्गा समाविश्य लोकेषु प्रकटा प्रभुः।
(Yatra gaṅgā samāviśya lokeṣu prakaṭā prabhuḥ)

तत्र सर्वान् कामान् सिद्ध्यन्ति धर्मार्था काममोक्षदः।
(Tatra sarvān kāmān siddhyanti dharmārthā kāmamokṣadaḥ)

गङ्गायाः पवित्रत्वं हि मोक्षदायकम्।
(Gaṅgāyāḥ pavitratvaṁ hi mokṣadāyakam)

गङ्गा नदी निर्मला च तीव्रायामुद्रिता च।
(Gaṅgā nadī nirmalā ca tīvrāyāmudritā ca)

सा देवता सर्वाणि प्राणिनो भवति वरा।
(Sā devatā sarvāṇi prāṇino bhavati varā)

Facebook Comments
error: Content is protected !!