Essay

10 Lines on International Yoga Day In Sanskrit

  • अन्तर्राष्ट्रीय योग दिवसः सन्तुलिते लोकस्य समर्थनं करोति।
  • योगः भारतीय संस्कृते विकसितः अनेकानि वर्तन्त्राणि सम्प्रति वैश्विकीकृतानि।
  • योगस्य साधनेन सर्वेषाम लोकानां शारीरिकं मानसिकं च सुखं समर्पयति।
  • स्वास्थ्ये साधनाय योगः महत्त्वं लब्ध्वा अन्तर्राष्ट्रीये सम्मेलने योगाभ्यासः समर्पयति।
  • योगेन चित्तस्य वृत्तिनिरोधः, योगस्यार्थः चित्तवृत्तिनिरोधः।
  • अन्तर्राष्ट्रीय योग दिवसस्य अवसरे सम्प्रति विश्वे लोके योगाभ्यासाय बद्धा समुदायाः समग्रा आगच्छन्ति।
  • योगः समाधिः स्थिरः चित्तस्य।
  • योगेन योगसंस्थाप्यते।
  • योगः कर्मसु कौशलं।
  • योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।
Facebook Comments
error: Content is protected !!