
10 Lines on International Yoga Day In Sanskrit
- अन्तर्राष्ट्रीय योग दिवसः सन्तुलिते लोकस्य समर्थनं करोति।
- योगः भारतीय संस्कृते विकसितः अनेकानि वर्तन्त्राणि सम्प्रति वैश्विकीकृतानि।
- योगस्य साधनेन सर्वेषाम लोकानां शारीरिकं मानसिकं च सुखं समर्पयति।
- स्वास्थ्ये साधनाय योगः महत्त्वं लब्ध्वा अन्तर्राष्ट्रीये सम्मेलने योगाभ्यासः समर्पयति।
- योगेन चित्तस्य वृत्तिनिरोधः, योगस्यार्थः चित्तवृत्तिनिरोधः।
- अन्तर्राष्ट्रीय योग दिवसस्य अवसरे सम्प्रति विश्वे लोके योगाभ्यासाय बद्धा समुदायाः समग्रा आगच्छन्ति।
- योगः समाधिः स्थिरः चित्तस्य।
- योगेन योगसंस्थाप्यते।
- योगः कर्मसु कौशलं।
- योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।
Facebook Comments

