Uncategorized

10 Lines On Importance Of Exercise In Sanskrit

आरोग्यं प्राप्तिं करोति योगः।
(Exercise promotes health.)

शरीरस्य बलं वर्धयति।
(It increases the strength of the body.)

मनः शुद्धिं करोति।
(It purifies the mind.)

रोगनाशनं करोति।
(It destroys diseases.)

चित्तस्थितिं सुधारयति।
(It improves mental stability.)

आत्मविश्वासं वर्धयति।
(It boosts self-confidence.)

धारावाहिका नियमेन सुखं प्रदानम् करोति।
(It provides consistent happiness.)

आयुर्वृद्धिं करोति।
(It enhances longevity.)

प्रतिबन्धकशक्तिं वर्धयति।
(It increases resistance power.)

जीवनस्य गुणान् उन्नतिं करोति।
(It enhances the quality of life.)

Facebook Comments
error: Content is protected !!