Essay

10 Lines On 26 January In Sanskrit

1. स्वतंत्रतादिवस: अस्माकं भारतदेशस्य प्रमुख: राष्ट्रीय पर्व: आसीत्.

2. १९४७ तमस्य वर्षस्य अगस्त मासस्य पन्चदशे दिनानकें भारतगणराज्यं स्वतन्त्रम अभवत

3. अयं दिवस: इतिहासे सुवर्णाक्षरे आंकितः अस्ति.

4. इमं दिवस: सर्वे जना: महता उत्साहेन आर्चयन्ते.

5. अस्मिन् दिवसे प्रधानमंत्री: राष्ट्रं सम्बोधितवान.

6. बाला: युवान; वृद्धाश्च सर्वे प्रसन्ना: दृश्यन्ते.

7. सर्वत्र भारतमातु: जयस्य तुमुलध्वनि: श्रूयते.

8. तत: प्रधानमंत्रिद्वाराध्वजारोहणंभवति.

9.स्वतंतत्र्योत्स्वस्य प्रमुख: कार्यक्रम: देहली महानगरस्थे रक्त दुर्गे समायोज्यते.

10. आनंतर प्रधानमंत्रि सर्वकारणस्य कार्याणाम योजनां प्राकट्यम सर्वेभ्य: शुभाशयं यच्छति.

Facebook Comments
error: Content is protected !!