
Vegetables Essay In Sanskrit
सर्वेषां जीवानां भोजनं अन्नम् अस्ति। तस्मात् अन्नमेव जीवनं प्रत्येकस्य जीवानस्य आवश्यकम्। अन्नं प्राणिभ्यो अपि प्रत्येकं आवश्यकम्।
शाकानि अन्नस्य एकं भागं अस्ति। शाकाः अन्नम् अधिकं शक्तिं प्रददाति, अमृतत्वं च प्रतिष्ठापयन्ति। शाकानि अनेकानि विधानि भवन्ति। तेषु अनेके गुणाः लाभदायकाः अस्ति।
शाकानि भूमौ उत्पन्नानि वायुशक्तिभिः निक्षिप्तानि सन्ति। तेषु शाकेषु प्रत्येकं गुणं अस्ति। परमं लाभं प्राप्नोति यः विविधेषु शाकेषु भुज्यते।
शाकाः आहारस्य मुख्यं भागं अस्ति। ते परिपूर्णभोजनं प्रददाति, रोगाणां निवारणं करोति, बलं करोति, बुद्धिं प्रोत्साहयन्ति च। शाकाः वायुशक्तिभिः निक्षिप्ताः सन्ति।
शाकानां प्रमुखाः गुणाः अन्नानि सभापि अन्नानि सन्ति। अतः शाकानि प्रतिदिनं भक्षणीयानि भवन्ति। ते आपदा विपदांश्च प्रतिरोधयन्ति। शाकानि प्रत्येकं जनं स्वस्थं रक्षन्ति।
सर्वेषु जनेषु व्यापाराय भोजनं भवति। तस्मात् शाकानि भक्षणीयानि भवन्ति। तेषु अनेकेषु गुणेषु शाकानि भवन्ति। अतः जनानां स्वास्थ्याय शाकानि भक्षणीयानि भवन्ति।
शाकानि प्रत्येकं व्यापारं परिपूर्णं करोति। अतः अन्नस्य परिपूर्णत्वं शाकेभ्यः अधिकं अस्ति। तस्मात् जनानां शाकानि भक्षणीयानि भवन्ति। शाकानि सर्वेषां व्यापाराय सज्जानि भवन्ति। अतः जनानां स्वस्थ्याय शाकानि भक्षणीयानि भवन्ति।

