Essay

Koyal Essay In Sanskrit

कोकिलः एकः पक्षी अस्ति जिस्का वाक्यं सुनिष्ठितं चरित्रञ्च श्रुत्वा मनुजान् सुखं करोति। एतस्य नाम ‘कोकिलः’ इति भारतीयानाम द्वारा दीयते। इदं पक्षिं तंत्रचारशास्त्रे अत्र परिच्छिनाति।

कोकिलः वृक्षानां रुचिरः निवासः स्यात्। वने, बालुकाः, अथवा कुञ्जानि इत्यादयः स्थानानि तस्य प्रियाणि भवन्ति। इतरे पक्षयो तस्य सह विरहेण दुःखिताः भवन्ति। कोकिलः अनेकान् स्वरान् उच्चैः क्रीडति यत् तेषां मध्ये सुस्वरं गीतं सर्वेषाम् प्रियमस्ति। उदाहरणार्थं, कोकिलः बहुधा ‘कू, कू’ इति शब्दं सुनाति।

कोकिलस्य वीणायाः सदृशं तत्र स्वरं अस्ति। इतरे पक्षयः तस्य स्वरे अनुकरणं करन्ति न तु उत्कृष्टं स्वरं सृष्ट्वा गीयन्ति। कोकिलस्य उच्चैः स्वरैः तत्र सर्वे पक्षयः आक्रम्य अनुसरन्ति।

कोकिलस्य आवृत्तानि वर्तन्ते यः अनुभवति तस्य बुद्धिः सुप्रसन्ना भवति। साक्षात् गीतेर्वाचनं कृत्वा तत्र लोकान् आनन्दयति। तस्य प्रसन्नमुखे न दृश्यन्ते दुःखानि यः अनुभवति।

कोकिलस्य सञ्चारः विशेषः अस्ति। सुकृते कोकिले यत्र कुञ्जः वा वनं वा, तत्र स गच्छति। वने च तस्य वाचिकं सुस्वरं श्रुत्वा वन्याः प्राणिन्यः सुस्निग्धगान्धेन भूयो भूयः आकर्ष्यन्ते। यत्र कोकिलः सुनिष्ठितं गीतं गायति, तत्र वन्याः वन्यं सुष्ठु सुष्ठु गायन्ति। इतरेषु स्थानेषु यत्र नास्ति कोकिलः, तत्र वन्याः गान्धेन न आकर्ष्यन्ते।

कोकिलस्य गीतं न केवलं मनुजेभ्यः प्रियं अस्ति, बर्हिषु अपि पक्षिषु सञ्चारिषु तत्र नानारूपाणि स्वराणि श्रुत्वा ते तत्र सुखं अनुभवन्ति। तस्मात् कोकिलस्य सुखं मनुजेभ्यः मातृष्व अपि प्रदातुं शक्नोति।

एतस्मिन लेखे भारतीयसंस्कृतेऽस्मिन साहित्ये एकं पक्षीकविता यः निरूपितः अस्ति, तेन तत्र सुन्दरस्य शृङ्गाररसस्य आत्मा स्थापिता अ

स्ति। इति भवति सुन्दरं भारतीयसंस्कृते परिचितं कोकिलः।

Facebook Comments
error: Content is protected !!