
Essay On Tiger In Sanskrit
सर्वेषां जन्तूनाम् एकः विशिष्टः चारः व्याघ्रः। तेन सङ्ख्याकृतिरेषां जनानाम् अत्यधिकं व्यतिक्रान्ता अस्ति। व्याघ्रः प्राचीनः जीवनपद्धतिः अस्ति। एतस्मिन् वने निवासं कृत्वा व्याघ्रः स्वयं अन्नं अभिलष्टि। यतः तस्य नखास्थाने एको मध्यमः नखः समाश्रितः अस्ति, तस्य भोजने अभिलष्टानि मांसानि जीवद्रेखः अतिक्रमितुम् अस्ति।
व्याघ्रः वनचरः अस्ति, परन्तु अधिकं समीपस्थानि नगराणि अत्र अद्यतनसुखेन उपकृतानि भवन्ति। अतः व्याघ्रः नगरवासिनः विवादं न करोति, परन्तु साधारणतया नगरे स्थानं न प्राप्नोति।
व्याघ्रः अन्यान् जन्तून् भक्षयित्वा जीवितं निर्वहति। अतः तस्य शक्तिः अत्यन्तम् अस्ति। यथा अत्र निर्दिष्टं द्रव्यं न क्षुधिते, एवं व्याघ्रः अन्यान् जन्तून् अभिलष्ट्वा जीवितं निर्वहति।
व्याघ्रस्य रूपं भयानकं अस्ति। तस्य अत्यन्तं प्राणिकं अस्ति, एतस्मिन् वने आश्रमिकाः अतिक्रमितुं असमर्थाः अस्ति।
एवं व्याघ्रः प्राचीनकाले समयस्थाने अद्यतनकाले च एको अद्भुतो जीवः अस्ति। तस्मात् व्याघ्रः सर्वेषां पशूनाम् प्रियः सन्, अतः विजयी अस्ति।

