Essay

Essay On Importance Of Cleanliness In Sanskrit

पारिशुद्ध्यनुगते स्वास्थ्यसुखलाभायै सर्वेषां प्रयोजनानां च संस्कृते निबन्धः। पारिशुद्ध्या संस्कृतं विष्णोः स्थानम् अभिवृद्धिं च प्राप्नोति। आत्मविकासाय नैव नानाविधानि पथानि प्रतिपद्यन्ते। पारिशुद्ध्या सर्वेषां प्रयोजनानि स्थूलानि असन्ति, यथा देहस्य सुस्थितिः, मानसिकवृद्धिः, आत्मनो उत्थानं च। अतः निर्मलता यथार्थं मनुष्यस्य जीवने महत्त्वमस्ति। व्यक्तिर्यदि पारिशुद्धतया व्याप्ता भवति, तदा तस्य देहस्य स्थितिः च मानसिकवृद्धिः च सुस्थिता भवति। एवं तस्मात् पारिशुद्ध्या विष्णोः स्थानं लभते मनुष्यः।

नीचेन परिशुद्धतया व्याप्तः मनुष्यः सुखम् न प्राप्नोति, व्याधिभिः पीड्यते च। पारिशुद्ध्या स्थितेऽपि आत्मविकासः च न सम्भवति। यथा चित्तवृत्तयः स्वयं स्थितिं प्राप्नुवन्ति, तथैव मनोऽपि स्वयं स्थितिं न प्राप्नोति। अतः संस्कृते पारिशुद्धिः महत्त्वपूर्णा भवति।

देशः स्थायि न भवति यदा संस्कृतं निर्मलं भवति। अतः पारिशुद्धिः एव देशस्य स्थायित्वम् अभिवृद्धिं च प्रददाति। अतः सर्वेषां हितायै पारिशुद्ध्या चिन्तया।

संस्कृतं स्वच्छं रक्षेत्, स्वास्थ्यम् समृद्धम् आचरेत्। निजगृहे सुसंस्कृते जनः समृद्धिं प्राप्नोति। अतः सर्वेषां हितायै निजगृहे संस्कृतमाचरित्वा पारिशुद्धिं प्राप्नोति।

नीतिः सर्वथा पारिशुद्धिमाचरन्तु। धर्मार्थकाममोक्षाः सर्वे ते लभन्ते। पारिशुद्धिर्निरन्तरं नित्यमुपास्यताम्।

अत्रास्माभिः निर्विशेषं उपलब्धं संस्कृतेनैव सह लेखः प्रस्तुतः। एवं संस्कृतभाषायां निर्मलतायाः महत्त्वं वर्णितं गङ्गानद्या इव पवित्रतायाः विशेषः महत्त्वं वर्णितम्।

Facebook Comments
error: Content is protected !!