Essay

Essay On Humanity In Sanskrit

प्राचीनकाले भारतीय संस्कृति अत्यन्त समृद्ध अस्ति। तत्र मनुष्यस्य हृदये सदैव संवेदना भविष्यति। यतः सर्वे जीवाः समानाः एव भवन्ति। एकत्र जीवन्ति, एकत्र विकसन्ति। अतः सर्वेषां सहयोगः आवश्यकः अस्ति।

सम्यग्दृष्ट्या पर्याप्त विद्या एव मानवस्य निर्माणे सहायिका भवति। अतः शिक्षकाः समाजस्य मूलस्तम्भाः भवन्ति। शिक्षकाः न केवलं शास्त्राणि पाठयन्ति, बल्कि अध्यापकधर्मं भी पालयन्ति। विद्यार्थिनः अनुशासनात्मकाः भवन्ति एवं उन्हें समाजके प्रति उद्दीपना होती है।

मनुष्यस्य दयालुत्वं एव सर्वत्र आवश्यकं अस्ति। तस्य मनसः स्पर्शः दुःखितानां हृदयं सुखं करोति। आत्मनिरीक्षणं कृत्वा, सदा अन्येषामपि हिताय चिन्तयन्तः, मनुष्यः साधुतां प्राप्नोति।

सम्पूर्ण मानवजातिः एकपरिचयं साधयन्ति, एकः प्रतिकूलतायां प्रेमं विकसयन्ति। धर्मनिष्ठा, नैतिकता, सहिष्णुता, अत्यन्तं महत्त्वपूर्णानि गुणाः जीवने सर्वेषां सहयोगः भवन्ति।

मनुष्याः सामाजिकस्य जीवने एव अधिक परिणामकारिणः भवन्ति। सम्प्रेषणम्, स्थानीयसम्प्रेषणम्, चारित्रिकतां, सामाजिकतां च साधयन्तः, विकसयन्तः मनुष्याः समाजस्य समृद्धिं याचन्ति।

एतेषां गुणानां सामाजिके प्रयोजने समाजः स्थिरतां प्राप्नोति। साधुता, संयमः, सहिष्णुता, एवं अन्य गुणाः समाजे आत्मीयतां स्थापयन्ति। तस्मात् सर्वे सामाजिके कार्ये सज्जा भवन्तु।

सम्पूर्ण मानवसमुदायः सहयोगः एव प्राप्नोति। सम्यक् सहयोगेन मनुष्यः सर्वेषामनुभवे आनन्दं प्राप्नोति। एवं सम्पूर्ण मानवता एकता, सामरस्यं च विकसिता भवति।

अतः सर्वे स्निग्धमनः भवन्तु। लोकाः समाः सुखिनो भवन्तु।

Facebook Comments
error: Content is protected !!