Essay

Essay on Horse In Sanskrit

अश्वः पशुर्नाम अस्ति। एषः चतुष्पादः द्विराधः जनानाम् अतिरूपी च अस्ति। अश्वः विभिन्नानि रूपाणि सम्पद्यते, यथा रणगजः, ग्रामगजः, उत्सवगजः च। अश्वः वेगेन धावितुं समर्थः अस्ति, अतः युद्धे वाहनानि अश्वान् प्रयोजयन्ति।

अश्वस्य विशेषणानि भवन्ति। प्राचीनकाले अश्वाः महत्वेन आदरिताः असन्, ते युद्धे, धर्मे, साहसे, वाहने च प्रयोज्याः अभवन्। अश्वाः सैन्यस्य मुख्यं अभिन्नं अभवन्, युद्धे अश्वराजः, अश्वसेना इत्यादिनाम् उपयोगः अभवत्। विविधयुद्धानि अश्वैः यथार्थतया प्रगण्यन्ते।

अश्वस्य प्रकृतिः बहुधा वर्णिता अस्ति। तदा अश्वस्य गात्राणि, केशाः, नखानि, चक्षुष्काणि इत्यादयः लक्षणानि वर्णितानि अभवन्। अश्वस्य वार्ताम् स्वतन्त्रः एव सम्पद्यते, यथा प्रयाणे, खेलने, युद्धे च।

अश्वानां स्वभावः शान्तिः, दक्षता, औदार्यं च अस्ति। अश्वस्य गुणाः अद्भुतानि अभवन्, तदा लोके अश्वप्रियतमः असन्। अश्वस्य देवता है अश्विनौ, तावुभयं वैदिककाले आदरणीयौ अभवतुः।

अश्वस्य महत्वं चित्रितं समयानुसारेण परिवर्तते। आधुनिककाले अश्वप्रयोगः वाहने, खेलने, खगोष्टके च प्रसारणात्मकः अभवत्। अश्वस्य ताडनप्रभावः सर्वेषाम् वाहनानां प्रमुखः अस्ति। विभिन्नाः अश्वरचनाशालाः, अश्वसंस्कृतिः च समाजे सर्वदा सज्जिता अभवन्।

अश्वस्य विशेषः आदर्शः, शक्तिः, सौजन्यं च अस्ति। यदि कस्यचिद् व्यक्तेः स्वप्नः अश्वस्य वार्तायाम् समानं दृश्यते, तदा स व्यक्तिः धन्यः समज्जीवनम् अभविष्यति।

एवं अश्वः अतिरूपः जनानाम् प्राचीने काले आदरणीयः अभवत्, सर्वत्र अभिवृद्धिं संजायति। अश्वस्य सर्वेषां जीवने महत्वं अस्ति, यदि अत्र साक्षात् वा उपास्यते, तदा सर्वे लोकाः समृद्धाः भविष्यन्ति।

Facebook Comments
error: Content is protected !!