Essay

Essay on Elapsed time does not come back in Sanskrit

संस्कृतभाषायाम् अवशिष्टकालः यथा न पुनः प्रत्यवतिष्ठते, सः विचारयन्तु तत्त्वं कालस्य एव वा स्वभावमात्रं वा समाहतं सन्निरूपयन्तु। संस्कृतभाषायां कालस्य तत्त्वं अतीव गम्भीरं वर्तते। यदा विचारयामः तदा सर्वे वस्तूनि यथा प्रत्यक्षं भवन्ति, तदा कालस्य स्वभावं निरूपयामः।

संस्कृतभाषायां, कालः परिच्छेदयोग्यः। यदि कालः परिच्छेदयोग्यः अस्ति, तर्हि स्वरूपतः कालः अन्तःक्रियायामपि भवति। कालः स्वरूपतः अन्तःक्रियायामन्तु कार्यशून्यः। अस्य कारणात् अवशिष्टकालस्य पुनर्न प्रत्यवतिष्ठते।

संस्कृतभाषायाम् अनेकानि शब्दाः काले अनेकप्रकारेण प्रतिपाद्यन्ते। सन्निवेशः, अवगमनम्, गमनम्, आगमनम्, निवासः, प्रस्थानम्, समाधिः, विस्मरणम्, अनुभवः, स्मृतिः, उत्सवः, व्यत्यस्तम्, विस्तारः, अपवादः, आरम्भः, निरवायवः, उपागमः, निधानम्, संयोगः, वियोगः, नियमः, प्रत्यागमनम् – एतानि शब्दानि काले प्रतिपाद्यन्ते। तदेवं कालः सर्वत्र अवद्यमानः। किन्तु कालः परिच्छेदयोग्यः, तस्य प्रत्येकं क्षणं अत्यन्तं मूढजनैरेव न प्रतिभाति।

भारतीयदर्शने, कालः एकः संसारचक्रस्य प्रमुखाङ्गम् अस्ति। जन्मा, मृत्योः च, सर्वाणि क्षणानि अतीव सम्भ्रमादास्ते। जीवानामपि सर्वदा कालः अतीव दुःखितानां परिच्छिन्नचिन्तायां कारणम् भवति। अतः प्रत्येकमनुभवमनुसरणीयम् इत्येषा संस्कृतभाषायां प्रमुखा विचारणा सन्ति।

अतः संस्कृतभाषायां अवशिष्टकालस्य पुनर्न प्रत्यवतिष्ठन्ते इत्येतदेव उक्तम् भवति। कालस्य स्वरूपे एव कार्यस्य क्रियायाः पुनः प्रत्यवतिष्ठन्ते इति प्रतिपाद्यते।

Facebook Comments
error: Content is protected !!